Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Yogasūtra
Divyāvadāna
Harṣacarita

Avadānaśataka
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
Aṣṭasāhasrikā
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
Mahābhārata
MBh, 8, 51, 104.2 karṇāstraṃ samare prāpya durnivāram anātmabhiḥ //
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 192, 108.2 vipradharmaśca sugurur mām anātmānam āviśat //
Yogasūtra
YS, 2, 5.1 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā //
Divyāvadāna
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //