Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava

Aitareyabrāhmaṇa
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
Atharvaprāyaścittāni
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 3, 8, 12.0 stenam iva tv eva brūyāt //
Atharvaveda (Paippalāda)
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 2.2 hanūbhyāṃ stenān maghavan tāṃs tvaṃ khāda sukhāditān //
AVP, 1, 42, 3.1 ye grāmeṣu malimlava stenāsas taskarā vane /
AVP, 5, 27, 6.1 asunvantam ayajamānam iccha stenasyetyāṃ taskarasyānu śikṣa /
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 3, 5.1 yo adya stena āyati sa sampiṣṭo apāyati /
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 36, 7.1 na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ /
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.2 skandhenādāya musalaṃ steno rājānam anviyāt /
BaudhDhS, 2, 1, 18.1 śāsane vā visarge vā steno mucyeta kilbiṣāt /
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
Chāndogyopaniṣad
ChU, 5, 10, 9.1 steno hiraṇyasya surāṃ pibaṃś ca /
ChU, 5, 11, 5.3 na me steno janapade na kadaryo na madyapaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra mā stena īśateti //
Gautamadharmasūtra
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 4, 2.2 antardhir asi stenebhyaḥ //
Kauśikasūtra
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
Kāṭhakasaṃhitā
KS, 19, 10, 69.0 tasmād yāṃ samām agniṃ cinvanti grāhukās stenaṃ bhavanti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 2, 7, 7, 11.2 ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye //
MS, 2, 7, 7, 12.1 ye janeṣu malimlavaḥ stenāsas taskarā vane /
MS, 2, 7, 7, 13.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditam //
MS, 2, 7, 12, 1.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
MS, 2, 7, 13, 11.1 ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ //
MS, 2, 9, 3, 30.0 stenānāṃ pataye namaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
Taittirīyasaṃhitā
TS, 1, 1, 1, 5.0 mā va stena īśata māghaśaṃsaḥ //
Taittirīyāraṇyaka
TĀ, 2, 8, 2.0 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 14, 2.1 cikitsakamṛgayupuṃścalīdaṇḍikastenābhiśastaṣaṇḍhapatitānām annam abhojyam //
VasDhS, 19, 38.1 steno 'nupraveśān na duṣyate //
VasDhS, 19, 44.3 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 44.1 stenaḥ kunakhī bhavati śvitrī bhavati brahmahā /
VasDhS, 27, 19.1 yo vai stenaḥ surāpo vā bhrūṇahā gurutalpagaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 11, 77.2 ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye //
VSM, 11, 78.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān //
VSM, 11, 79.1 ye janeṣu malimlava stenāsas taskarā vane /
VSM, 12, 62.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
VSM, 12, 84.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 16, 9.0 dvitīye 'stenāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
Ṛgveda
ṚV, 2, 23, 16.1 mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 5, 3, 11.2 stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan //
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 51, 13.1 apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam /
ṚV, 7, 55, 3.1 stenaṃ rāya sārameya taskaraṃ vā punaḥsara /
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 8, 67, 14.2 stenam baddham ivādite //
ṚV, 10, 97, 10.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
ṚV, 10, 127, 6.1 yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye /
Arthaśāstra
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 1, 37.2 stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān //
ArthaŚ, 2, 1, 38.1 vallabhaiḥ kārmikaiḥ stenair antapālaiśca pīḍitam /
ArthaŚ, 2, 12, 21.1 stenam anisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayet daṇḍopakāriṇaṃ ca //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ //
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
ArthaŚ, 4, 11, 9.1 hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 11, 22.1 praharaṇāvaraṇastenam anāyudhīyam iṣubhir ghātayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 125.0 stenād yan nalopaś ca //
Mahābhārata
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 3, 34, 78.2 satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā //
MBh, 3, 188, 22.2 ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye //
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 5, 36, 10.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 6, 3, 8.1 pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani /
MBh, 6, 12, 28.1 varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 8, 49, 54.1 yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api /
MBh, 12, 24, 10.2 stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya /
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 59, 125.1 sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadācana /
MBh, 12, 60, 50.1 steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 77, 12.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 78, 4.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 8.2 na me steno janapade na kadaryo na madyapaḥ /
MBh, 12, 86, 21.2 ājīvakasya stenasya varṇasaṃkarakasya ca //
MBh, 12, 159, 39.2 bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam /
MBh, 12, 159, 39.2 bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam /
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 251, 7.2 ramate nirharan stenaḥ paravittam arājake //
MBh, 12, 251, 15.1 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān /
MBh, 12, 261, 49.2 brahmastenā nirārambhā apakvamatayo 'śivāḥ //
MBh, 12, 285, 8.2 śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ //
MBh, 12, 288, 33.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 13, 24, 20.2 stenāśca patitāścaiva rājannārhanti ketanam //
MBh, 13, 24, 27.2 astenaś cātithijñaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 31.1 avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik /
MBh, 13, 90, 8.2 abhiśastastathā stenaḥ śilpaṃ yaścopajīvati //
MBh, 14, 57, 11.3 mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ //
Manusmṛti
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 4, 210.1 stenagāyanayoś cānnaṃ takṣṇo vārddhuṣikasya ca /
ManuS, 4, 255.2 sa pāpakṛttamo loke stena ātmāpahārakaḥ //
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 8, 144.2 mūlyena toṣayec cainam ādhisteno 'nyathā bhavet //
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 301.2 stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye //
ManuS, 8, 302.1 paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ /
ManuS, 8, 302.2 stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate //
ManuS, 8, 314.1 rājā stenena gantavyo muktakeśena dhāvatā /
ManuS, 8, 316.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 317.2 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
ManuS, 8, 340.2 yājanādhyāpanenāpi yathā stenas tathaiva saḥ //
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 9, 253.2 pracchannavañcakās tv ete ye stenāṭavikādayaḥ //
ManuS, 9, 259.2 stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau //
ManuS, 9, 309.2 stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 12, 57.2 hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ //
ManuS, 12, 59.2 parasparādinaḥ stenāḥ pretyāntyastrīniṣeviṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 89.1 adhanyā matsarādhmātāḥ stenāḥ prodbaddhapiṇḍikāḥ /
Kāmasūtra
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 650.1 stenasāhasikodvṛttapārajāyikaśaṃsanāt /
KātySmṛ, 1, 806.1 garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
Kūrmapurāṇa
KūPur, 2, 16, 1.3 nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana //
KūPur, 2, 17, 8.1 stenanāstikayorannaṃ devatānindakasya ca /
KūPur, 2, 21, 37.2 viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ //
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 8.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
KūPur, 2, 32, 8.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
Nāradasmṛti
NāSmṛ, 2, 1, 138.1 śrotriyādyā vacanataḥ stenādyā doṣadarśanāt /
NāSmṛ, 2, 1, 141.1 stenāḥ sāhasikāś caṇḍāḥ kitavā vadhakās tathā /
NāSmṛ, 2, 7, 7.2 tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan //
NāSmṛ, 2, 14, 18.1 bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām /
NāSmṛ, 2, 14, 26.1 steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt /
NāSmṛ, 2, 19, 41.1 yena yena viśeṣeṇa stenāṅgena viceṣṭate /
NāSmṛ, 2, 19, 42.2 stene nipātayed daṇḍaṃ na yathā prathame tathā //
NāSmṛ, 2, 19, 53.1 rājā stenena gantavyo muktakeśena dhāvatā /
NāSmṛ, 2, 19, 54.1 anenā bhavati stenaḥ svakarmapratipādanāt /
NāSmṛ, 2, 19, 56.1 śāsanād vā vimokṣād vā steno mucyate kilbiṣāt /
NāSmṛ, 2, 19, 56.2 aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
Suśrutasaṃhitā
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
Viṣṇupurāṇa
ViPur, 3, 15, 6.1 abhiśastastathā stenaḥ piśuno grāmayājakaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 89.1 stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ //
ViSmṛ, 44, 12.1 stenaḥ śyenaḥ //
ViSmṛ, 45, 25.1 ghāṇṭikaḥ stenaḥ //
ViSmṛ, 51, 7.1 gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta //
Yājñavalkyasmṛti
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 224.2 parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ //
YāSmṛ, 2, 62.1 upasthitasya moktavya ādhiḥ steno 'nyathā bhavet /
YāSmṛ, 3, 6.1 pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ /
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
Bhāratamañjarī
BhāMañj, 13, 1675.1 cīrī ca lalanasteno dadhihartā tathā bakaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /