Occurrences

Gautamadharmasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti

Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
Kauśikasūtra
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
Vasiṣṭhadharmasūtra
VasDhS, 14, 2.1 cikitsakamṛgayupuṃścalīdaṇḍikastenābhiśastaṣaṇḍhapatitānām annam abhojyam //
Arthaśāstra
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 1, 37.2 stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ //
Mahābhārata
MBh, 6, 3, 8.1 pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani /
Manusmṛti
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 4, 210.1 stenagāyanayoś cānnaṃ takṣṇo vārddhuṣikasya ca /
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 9, 253.2 pracchannavañcakās tv ete ye stenāṭavikādayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 650.1 stenasāhasikodvṛttapārajāyikaśaṃsanāt /
Kūrmapurāṇa
KūPur, 2, 17, 8.1 stenanāstikayorannaṃ devatānindakasya ca /
Nāradasmṛti
NāSmṛ, 2, 1, 138.1 śrotriyādyā vacanataḥ stenādyā doṣadarśanāt /
NāSmṛ, 2, 19, 41.1 yena yena viśeṣeṇa stenāṅgena viceṣṭate /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
Viṣṇusmṛti
ViSmṛ, 51, 7.1 gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta //