Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 39.1 gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca /
NāSmṛ, 2, 1, 171.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 1, 220.1 strīṇāṃ śīlābhiyogeṣu steyasāhasayor api /
NāSmṛ, 2, 7, 2.2 prakāśaṃ krayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥ krayāt //
NāSmṛ, 2, 7, 4.2 viparyaye tulyadoṣaḥ steyadaṇḍaṃ ca so 'rhati //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 11.2 atisāhasam ākramya steyam āhuś chalena tu //
NāSmṛ, 2, 14, 16.2 suptapramattamattebhyaḥ steyam āhur manīṣiṇaḥ //
NāSmṛ, 2, 14, 17.1 sahoḍhagrahaṇāt steyaṃ hoḍhe 'saty upabhogataḥ /
NāSmṛ, 2, 14, 20.2 sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt //
NāSmṛ, 2, 19, 50.2 gurutalpe surāpāne steye brāhmaṇahiṃsane //
NāSmṛ, 2, 19, 51.2 steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet //
NāSmṛ, 2, 19, 53.2 ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām //
NāSmṛ, 2, 19, 58.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /