Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Haṃsadūta
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
AVŚ, 14, 1, 57.2 na steyam admi manasodamucye svayaṃ śrathnāno varuṇasya pāśān //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 45.0 śūdre me steyam //
Chāndogyopaniṣad
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
Gautamadharmasūtra
GautDhS, 2, 3, 13.1 aṣṭāpādyaṃ steyakilbiṣaṃ śūdrasya //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Kāṭhakasaṃhitā
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
Vasiṣṭhadharmasūtra
VasDhS, 16, 25.1 steyahāravināśanaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 2, 14, 20.0 na hi bhartur vipravāse naimittike dāne steyam upadiśanti //
ĀpDhS, 2, 27, 16.0 puruṣavadhe steye bhūmyādāna iti svāny ādāya vadhyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
Ṛgveda
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
Ṛgvedakhilāni
ṚVKh, 3, 10, 11.1 brahmavadhāt surāpānāt suvarṇasteyād vṛṣalimithunasaṃgamāt /
Arthaśāstra
ArthaŚ, 2, 7, 39.1 mithyāvāde steyadaṇḍaḥ //
ArthaŚ, 4, 1, 27.1 pracchannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 4, 6, 16.1 anyathā steyadaṇḍaṃ bhajeta //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ //
ArthaŚ, 4, 11, 15.1 yadṛcchāghāte puṃsaḥ paśuyūthasteye ca śuddhavadhaḥ //
ArthaŚ, 4, 12, 11.1 pitṛdravyādāne steyaṃ bhajeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 40.0 hastādāne cer asteye //
Buddhacarita
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
Carakasaṃhitā
Ca, Sū., 7, 29.2 strībhogasteyahiṃsādyā tasyā vegānvidhārayet //
Mahābhārata
MBh, 12, 24, 9.2 steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam /
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 36, 23.1 steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu /
MBh, 12, 96, 18.2 sa vardhamānaḥ steyena pāpaḥ pāpe prasajati //
MBh, 12, 105, 5.1 anyatra maraṇāt steyād anyatra parasaṃśrayāt /
MBh, 12, 139, 36.1 sa cintayāmāsa tadā steyaṃ kāryam ito mayā /
MBh, 12, 139, 37.1 āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ /
MBh, 12, 139, 39.2 na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam //
MBh, 12, 185, 15.1 sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā /
Manusmṛti
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 8, 6.2 steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca //
ManuS, 8, 72.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 8, 314.2 ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
ManuS, 8, 316.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
ManuS, 8, 332.2 niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat //
ManuS, 8, 337.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
ManuS, 9, 233.2 steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān //
ManuS, 11, 54.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
ManuS, 11, 57.2 bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam //
ManuS, 11, 65.1 anāhitāgnitā steyam ṛṇānām anapakriyā /
ManuS, 11, 66.1 dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam /
ManuS, 11, 70.2 phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham //
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 11, 99.1 suvarṇasteyakṛd vipro rājānam abhigamya tu /
ManuS, 11, 102.1 tapasāpanunutsus tu suvarṇasteyajaṃ malam /
ManuS, 11, 103.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 162.2 steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ //
ManuS, 11, 165.1 dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
ManuS, 11, 170.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.2 hiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte //
Daśakumāracarita
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 306.1 sa tu bhūyaḥ steyāya bhramannagṛhyata nāgarikapuruṣaiḥ //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
Kumārasaṃbhava
KumSaṃ, 2, 35.1 vyāvṛttagatir udyāne kusumasteyasādhvasāt /
Kātyāyanasmṛti
KātySmṛ, 1, 93.1 brahmahatyāsurāpānasteyagurvaṅganāgame /
KātySmṛ, 1, 94.1 manuṣyamāraṇe steye paradārābhimarśane /
KātySmṛ, 1, 151.1 kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
KātySmṛ, 1, 152.1 sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
KātySmṛ, 1, 163.2 anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt //
KātySmṛ, 1, 366.2 steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ //
KātySmṛ, 1, 416.2 steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet //
KātySmṛ, 1, 796.2 sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
Kūrmapurāṇa
KūPur, 2, 11, 17.2 steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam //
KūPur, 2, 16, 44.1 brahmahatyāsurāpāne steyagurvaṅganāgame /
KūPur, 2, 29, 30.1 paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 32, 4.1 suvarṇasteyakṛd vipro rājānamabhigamya tu /
KūPur, 2, 32, 8.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
KūPur, 2, 32, 9.1 tapasāpanunutsustu suvarṇasteyajaṃ malam /
KūPur, 2, 32, 21.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
KūPur, 2, 33, 2.1 dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
Liṅgapurāṇa
LiPur, 1, 15, 17.2 brahmahatyā surāpānaṃ suvarṇasteyameva ca //
LiPur, 1, 90, 11.2 paramāpadgatenāpi na kāryaṃ steyamapyuta //
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
Matsyapurāṇa
MPur, 48, 49.2 nāsmākaṃ vidyate tāta pātakaṃ steyameva ca /
MPur, 144, 30.1 hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām /
Nāradasmṛti
NāSmṛ, 1, 1, 39.1 gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca /
NāSmṛ, 2, 1, 171.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 1, 220.1 strīṇāṃ śīlābhiyogeṣu steyasāhasayor api /
NāSmṛ, 2, 7, 2.2 prakāśaṃ krayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥ krayāt //
NāSmṛ, 2, 7, 4.2 viparyaye tulyadoṣaḥ steyadaṇḍaṃ ca so 'rhati //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 11.2 atisāhasam ākramya steyam āhuś chalena tu //
NāSmṛ, 2, 14, 16.2 suptapramattamattebhyaḥ steyam āhur manīṣiṇaḥ //
NāSmṛ, 2, 14, 17.1 sahoḍhagrahaṇāt steyaṃ hoḍhe 'saty upabhogataḥ /
NāSmṛ, 2, 14, 20.2 sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt //
NāSmṛ, 2, 19, 50.2 gurutalpe surāpāne steye brāhmaṇahiṃsane //
NāSmṛ, 2, 19, 51.2 steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet //
NāSmṛ, 2, 19, 53.2 ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām //
NāSmṛ, 2, 19, 58.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 160.0 steyaṃ ca punaḥ ṣaḍvidham //
PABh zu PāśupSūtra, 1, 9, 168.0 evaṃ ṣaḍvidhaṃ steyam //
PABh zu PāśupSūtra, 1, 9, 169.0 asya ṣaḍvidhasyāpi steyasya parivarjanam asteyamāhurācāryāḥ //
PABh zu PāśupSūtra, 1, 9, 171.3 dvāv etau samakarmāṇau tasmāt steyaṃ vivarjayet //
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
PABh zu PāśupSūtra, 3, 8, 2.3 pāpaṃ pāpmānaṃ vṛjinaṃ steyam //
PABh zu PāśupSūtra, 4, 7.1, 16.0 sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt //
PABh zu PāśupSūtra, 4, 10, 20.0 atrāsurā nāma suretarāḥ steyayuktāḥ //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 16, 2.0 yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
Viṣṇusmṛti
ViSmṛ, 5, 6.1 śvapadaṃ steye //
ViSmṛ, 8, 6.1 steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ //
ViSmṛ, 9, 3.1 nikṣepasteyeṣv arthapramāṇaṃ //
ViSmṛ, 36, 3.1 brāhmaṇasya bhūmyapaharaṇaṃ nikṣepāpaharaṇaṃ suvarṇasteyasamam //
ViSmṛ, 52, 1.1 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet //
ViSmṛ, 55, 5.1 gāyatrīdaśasāhasrajapena suvarṇasteyakṛt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 12.1 sāhasasteyapāruṣyago'bhiśāpātyaye striyām /
YāSmṛ, 3, 216.1 pradarśanārtham etat tu mayoktaṃ steyakarmaṇi /
YāSmṛ, 3, 230.2 nikṣepasya ca sarvaṃ hi suvarṇasteyasaṃmitam //
YāSmṛ, 3, 234.1 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
YāSmṛ, 3, 237.1 dhānyakupyapaśusteyam ayājyānāṃ ca yājanam /
YāSmṛ, 3, 313.2 ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 20.1 aśaucam anṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ /
Garuḍapurāṇa
GarPur, 1, 82, 17.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 105, 8.2 aśvaratnādiharaṇaṃ suvarṇasteyasaṃmitam //
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 105, 58.2 ahiṃsā steyamādhurye damaścaite yamāḥ smṛtāḥ //
GarPur, 1, 127, 9.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
Kālikāpurāṇa
KālPur, 55, 81.2 sa mantrasteyapāpena tāmisre narake naraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 189.1 kalau pāpaṃ kiyanmātraṃ hatyāsteyādisambhavam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 336.3 yujyate steyadoṣeṇa kāmato'dhikamāharan //
Haribhaktivilāsa
HBhVil, 1, 154.1 svarṇasteyasurāpānagurutalpayutāni ca /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Haṃsadūta
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 103.1 kanyāyā gamanaṃ caiva suvarṇasteyameva ca /
SkPur (Rkh), Revākhaṇḍa, 98, 27.2 vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam //
SkPur (Rkh), Revākhaṇḍa, 118, 7.1 brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 89.2 steyācca brahmagohatyāgurughātācca pātakam /
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 85.1 brahmaghne ca surāpe ca steye gurvaṅganāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //