Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 45.0 śūdre me steyam //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
Mahābhārata
MBh, 12, 24, 9.2 steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam /
MBh, 12, 139, 36.1 sa cintayāmāsa tadā steyaṃ kāryam ito mayā /
MBh, 12, 139, 37.1 āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ /
MBh, 12, 185, 15.1 sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā /
Manusmṛti
ManuS, 8, 6.2 steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca //
ManuS, 8, 332.2 niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat //
ManuS, 11, 54.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
ManuS, 11, 65.1 anāhitāgnitā steyam ṛṇānām anapakriyā /
ManuS, 11, 66.1 dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam /
ManuS, 11, 70.2 phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham //
Daśakumāracarita
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
Kātyāyanasmṛti
KātySmṛ, 1, 796.2 sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
Kūrmapurāṇa
KūPur, 2, 11, 17.2 steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam //
KūPur, 2, 29, 30.1 paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
KūPur, 2, 32, 21.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
Liṅgapurāṇa
LiPur, 1, 15, 17.2 brahmahatyā surāpānaṃ suvarṇasteyameva ca //
LiPur, 1, 90, 11.2 paramāpadgatenāpi na kāryaṃ steyamapyuta //
Matsyapurāṇa
MPur, 48, 49.2 nāsmākaṃ vidyate tāta pātakaṃ steyameva ca /
Nāradasmṛti
NāSmṛ, 2, 7, 2.2 prakāśaṃ krayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥ krayāt //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 17.1 sahoḍhagrahaṇāt steyaṃ hoḍhe 'saty upabhogataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 160.0 steyaṃ ca punaḥ ṣaḍvidham //
PABh zu PāśupSūtra, 1, 9, 168.0 evaṃ ṣaḍvidhaṃ steyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 234.1 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
YāSmṛ, 3, 237.1 dhānyakupyapaśusteyam ayājyānāṃ ca yājanam /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 20.1 aśaucam anṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ /
Garuḍapurāṇa
GarPur, 1, 82, 17.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 127, 9.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
Haribhaktivilāsa
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 103.1 kanyāyā gamanaṃ caiva suvarṇasteyameva ca /
SkPur (Rkh), Revākhaṇḍa, 118, 7.1 brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //