Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 13.1 rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
RājNigh, 2, 30.1 strīpuṃnapuṃsakatvena traividhyaṃ sthāvareṣv api /
RājNigh, 2, 31.2 snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām //
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, Mūl., 120.1 lakṣmaṇā madhurā śītā strīvandhyatvavināśanī /
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, 13, 159.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
RājNigh, Kṣīrādivarga, 48.2 cakṣuṣyaṃ grahadoṣaghnaṃ dadhi strīstanyasambhavam //
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Manuṣyādivargaḥ, 3.1 strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ /
RājNigh, Manuṣyādivargaḥ, 65.2 vastiśca vātaśīrṣaṃ syād garbhasthānaṃ ca tat striyāḥ //
RājNigh, Manuṣyādivargaḥ, 70.0 nitambaścaramaṃ śroṇeḥ strīṇāṃ jaghanamagrataḥ //
RājNigh, Siṃhādivarga, 31.2 tasya strī camarī proktā dīrghabālā giripriyā //
RājNigh, Siṃhādivarga, 82.0 pipīlakaḥ pipīlaśca strīsaṃjñā ca pipīlikā //