Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 30.2 jitāś coraiś ca rājānaḥ strībhiś ca puruṣāḥ kalau //
ParDhSmṛti, 4, 1.2 udbadhnīyāt strī pumān vā gatir eṣā vidhīyate //
ParDhSmṛti, 4, 23.1 tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
ParDhSmṛti, 4, 33.2 evaṃ strī patim uddhṛtya tenaiva saha modate //
ParDhSmṛti, 6, 16.1 śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet /
ParDhSmṛti, 7, 9.2 astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam //
ParDhSmṛti, 7, 16.2 rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate //
ParDhSmṛti, 7, 18.1 rajonivṛttau gamyā strī gṛhakarmaṇi caiva hi /
ParDhSmṛti, 7, 35.2 striyo vṛddhāś ca bālāś ca na duṣyanti kadācana //
ParDhSmṛti, 8, 18.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā /
ParDhSmṛti, 9, 55.2 na striyāḥ keśavapanaṃ na dūre śayanāśanam //
ParDhSmṛti, 9, 57.1 na strīṇām ajinaṃ vāso vratam eva samācaret /
ParDhSmṛti, 9, 61.2 strībālabhṛtyagovipreṣv atikopaṃ vivarjayet //
ParDhSmṛti, 10, 16.2 bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet //
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //