Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.53 strīpuruṣaśīlāvasthāpanam /
KāSū, 1, 1, 13.55 strīṣu siddhāḥ puruṣāḥ /
KāSū, 1, 2, 20.1 tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṃ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ //
KāSū, 1, 3, 2.1 prāgyauvanāt strī /
KāSū, 1, 3, 2.3 yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ //
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ vā strī gṛhṇīyāt //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 28.3 alabhyām apyayatnena striyaṃ saṃsādhayen naraḥ //
KāSū, 2, 1, 9.1 tatra striyāṃ vivādaḥ //
KāSū, 2, 1, 10.1 na strī puruṣavad eva bhāvam adhigacchati //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 2, 1, 20.1 suratānte sukhaṃ puṃsāṃ strīṇāṃ tu satataṃ sukham /
KāSū, 2, 1, 26.2 tasmāt tathopacaryā strī yathāgre prāpnuyād ratim //
KāSū, 2, 1, 31.4 prāk ca strīdhātukṣayāt puruṣadhātukṣaya iti prāyovādaḥ //
KāSū, 2, 1, 37.1 prakṛter yā tṛtīyasyāḥ striyāś caivopariṣṭake /
KāSū, 2, 3, 18.2 iti saṃpuṭakaṃ striyāḥ puṃso vā ajātavyañjanasya //
KāSū, 2, 5, 27.1 dṛḍhaprahaṇanayoginyaḥ kharavegā eva apadravyapradhānāḥ strīrājye kosalāyāṃ ca //
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
KāSū, 2, 6, 48.2 strīṇāṃ snehaśca rāgaśca bahumānaśca jāyate //
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
KāSū, 2, 8, 13.1 teṣāṃ strīsātmyād vikalpena prayogaḥ //
KāSū, 2, 9, 1.1 dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 4.3 iti strīrūpiṇī //
KāSū, 2, 9, 26.6 śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame //
KāSū, 2, 9, 30.1 puruṣāśca tathā strīṣu karmaitat kila kurvate /
KāSū, 2, 9, 31.1 parivartitadehau tu strīpuṃsau yat parasparam /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 25.3 prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ //
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 4, 2, 66.1 na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kvacit /
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 8.1 yaṃ kaṃcid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate /
KāSū, 5, 1, 9.1 tatra striyaṃ prati viśeṣaḥ //
KāSū, 5, 1, 10.1 na strī dharmam adharmaṃ cāpekṣate kāmayata eva /
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 3, 15.2 tato 'bhiyuñjīta naraḥ striyaṃ vigatasādhvasaḥ //
KāSū, 5, 3, 18.2 eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṃ striyaḥ //
KāSū, 5, 4, 24.2 prārthanāṃ cādhikastrībhir avaṣṭambhaṃ ca varṇayet //
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 5, 6, 16.13 evaṃ parastriyaḥ prakurvīta /
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 2, 3.6 strīṣu jijñāsā /
KāSū, 6, 2, 9.3 kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api //
KāSū, 6, 4, 25.2 sauhṛdaṃ pratisaṃdadhyād viśīrṇaṃ strī vicakṣaṇā //
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /