Occurrences

Buddhacarita

Buddhacarita
BCar, 2, 29.2 harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ //
BCar, 2, 32.1 tataḥ sa kāmāśrayapaṇḍitābhiḥ strībhirgṛhīto ratikarkaśābhiḥ /
BCar, 3, 2.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
BCar, 3, 13.1 tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim /
BCar, 3, 19.2 strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni //
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 3, 23.1 dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca /
BCar, 4, 1.2 pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ //
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 15.2 strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ //
BCar, 4, 19.1 ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam /
BCar, 4, 21.1 evamādīnṛṣīṃstāṃstān anayanvikriyāṃ striyaḥ /
BCar, 4, 23.2 nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ //
BCar, 4, 28.1 sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ /
BCar, 4, 42.2 uvācainaṃ jitaḥ strībhir jaya bho pṛthivīmimām //
BCar, 4, 46.2 śuklavāsā iva naraḥ striyā pītāṅgarāgayā //
BCar, 4, 47.2 yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ //
BCar, 4, 50.1 dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale /
BCar, 4, 56.1 kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
BCar, 4, 66.2 idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam //
BCar, 4, 68.1 saṃnatiścānuvṛttiśca strīṇāṃ hṛdayabandhanam /
BCar, 4, 70.1 dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param /
BCar, 4, 79.1 strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 4, 92.1 yadapyātthānṛtenāpi strījane vartyatāmiti /
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 4, 101.2 sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ //
BCar, 5, 24.1 sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
BCar, 5, 64.2 vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti //
BCar, 8, 20.2 gṛhād viniścakramur āśayā striyaḥ śaratpayodādiva vidyutaścalāḥ //
BCar, 8, 21.2 striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ //
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
BCar, 8, 26.1 adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ /
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
BCar, 8, 59.1 imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
BCar, 10, 7.1 anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam /
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /