Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 32.1 tatrāpi śrutasaṃgīto dṛṣṭastrīpātranāṭakaḥ /
BKŚS, 3, 64.2 muktvānyastrīkathāṃ bhīru sarvaṃ sampādayāmi te //
BKŚS, 4, 80.2 ciraproṣitakāntāyā gṛhabhittir iva striyaḥ //
BKŚS, 4, 81.1 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ /
BKŚS, 4, 87.1 somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ /
BKŚS, 4, 101.2 narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam //
BKŚS, 4, 107.1 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate /
BKŚS, 5, 85.1 striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ /
BKŚS, 5, 180.1 tasya strī guṇasampannā śucyācārakulodbhavā /
BKŚS, 5, 185.1 strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā /
BKŚS, 5, 319.2 yathā mayi vipannāyāṃ priyadāraḥ striyām iva //
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
BKŚS, 10, 220.2 idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 11, 25.2 yatpradhānastriyas tatra rājaputraḥ pravartyate //
BKŚS, 11, 51.2 na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ //
BKŚS, 12, 24.1 strītaskara durācāra mūḍha mānasavegaka /
BKŚS, 12, 59.2 api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti //
BKŚS, 12, 83.2 adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti //
BKŚS, 13, 2.1 prasādād aryapādānāṃ kulastrītvam upāgatām /
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 15, 97.1 strīṣu svasṛṣu bālāsu lālitāsv aṅkavakṣasi /
BKŚS, 17, 72.2 prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ //
BKŚS, 17, 163.2 kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ //
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
BKŚS, 18, 68.1 tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām /
BKŚS, 18, 144.2 spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api //
BKŚS, 18, 274.1 atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ /
BKŚS, 18, 292.2 vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm //
BKŚS, 18, 673.2 śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam //
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 18, 675.1 tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau /
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 12.1 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ /
BKŚS, 19, 16.1 yā ca pūjayate taṃ strī gaurīvratavicāriṇam /
BKŚS, 19, 122.2 divyastrīsaṃprayogāś ca manoharamano 'haran //
BKŚS, 20, 3.1 rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā /
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 66.1 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ /
BKŚS, 20, 76.1 sukhasupteti cānena na sā strī pratibodhitā /
BKŚS, 20, 81.2 aśokaśākhiśākhāyām udbaddhāṃ kāmapi striyam //
BKŚS, 20, 113.2 durlabhe bhavati strīṇāṃ dṛṣṭe tvādṛśi yādṛśī //
BKŚS, 20, 190.1 vāyumūlān mayā gatvā vanditāntaḥpurastriyā /
BKŚS, 20, 241.2 sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ //
BKŚS, 20, 258.1 rajakadhvajagopālamālākāranaṭastriyaḥ /
BKŚS, 20, 341.1 kāvyastrīvastracandreṣu prāyeṇa viguṇeṣv api /
BKŚS, 20, 389.2 śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ //
BKŚS, 20, 393.1 svayam eva sakhe sakhyā strītvād vāmasvabhāvayā /
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 21, 156.2 yair aduṣṭāḥ striyo dṛṣṭās te dṛṣṭāḥ kenacit kvacit //
BKŚS, 21, 163.1 hīnavarṇābhigāminyaḥ pātakinyaḥ kila striyaḥ /
BKŚS, 22, 35.1 tayoktaṃ dvyaṅgulaprajñā jānīyur vā striyaḥ kiyat /
BKŚS, 22, 109.1 kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā /
BKŚS, 25, 81.1 ārye virudhyate strīṇāṃ pitṛbhrātṛsutair api /
BKŚS, 26, 4.2 stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam //
BKŚS, 26, 42.1 kiṃ cānena pralāpena strīratnaṃ priyadarśanām /
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 90.1 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ /