Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 37.1 strīṣu rātrau bahir grāmād antarveśmany arātiṣu /
NāSmṛ, 1, 1, 39.1 gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca /
NāSmṛ, 1, 2, 25.2 paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate //
NāSmṛ, 2, 1, 10.1 śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat /
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 19.1 adhanasya hy aputrasya mṛtasyopaiti yaḥ striyam /
NāSmṛ, 2, 1, 20.1 dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret /
NāSmṛ, 2, 1, 20.2 putro 'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ //
NāSmṛ, 2, 1, 20.2 putro 'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ //
NāSmṛ, 2, 1, 22.1 strīkṛtāny apramāṇāni kāryāṇy āhur anāpadi /
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
NāSmṛ, 2, 1, 30.1 asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ /
NāSmṛ, 2, 1, 73.1 ādhiḥ sīmā bāladhanaṃ nikṣepopanidhī striyaḥ /
NāSmṛ, 2, 1, 74.2 ādhyādīny api jīryante strīnarendradhanād ṛte //
NāSmṛ, 2, 1, 75.1 strīdhanaṃ ca narendrāṇāṃ na kadācana jīryate /
NāSmṛ, 2, 1, 92.2 ghṛtasyāṣṭaguṇā vṛddhiḥ strīpaśūnāṃ ca saṃtatiḥ //
NāSmṛ, 2, 1, 117.1 mattābhiyuktastrībālabalātkārakṛtaṃ ca yat /
NāSmṛ, 2, 1, 135.2 bahirvāsiṣu bāhyāś ca striyaḥ strīṣu ca sākṣiṇaḥ //
NāSmṛ, 2, 1, 135.2 bahirvāsiṣu bāhyāś ca striyaḥ strīṣu ca sākṣiṇaḥ //
NāSmṛ, 2, 1, 160.1 dāsanaikṛtikāśraddhavṛddhastrībālacākrikāḥ /
NāSmṛ, 2, 1, 172.1 teṣām api na bālaḥ syān naiko na strī na kūṭakṛt /
NāSmṛ, 2, 1, 173.1 bālo 'jñānād asatyāt strī pāpābhyāsāc ca kūṭakṛt /
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 220.1 strīṇāṃ śīlābhiyogeṣu steyasāhasayor api /
NāSmṛ, 2, 4, 7.2 strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ //
NāSmṛ, 2, 6, 20.1 śulkaṃ gṛhītvā paṇyastrī necchantī dvis tad āvahet /
NāSmṛ, 2, 6, 20.2 aprayacchaṃs tadā śulkam anubhūya pumān striyam //
NāSmṛ, 2, 9, 6.1 dvipadām ardhamāsaṃ syāt puṃsāṃ taddviguṇaṃ striyāḥ /
NāSmṛ, 2, 12, 1.1 vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate /
NāSmṛ, 2, 12, 4.2 svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ //
NāSmṛ, 2, 12, 5.1 brāhmaṇasyānulomyena striyo 'nyās tisra eva tu /
NāSmṛ, 2, 12, 15.2 saṃtyaktavyāḥ patitavat kṣatayonyā api striyāḥ //
NāSmṛ, 2, 12, 17.1 śālīnasyāpi dhṛṣṭastrīsaṃyogād bhajyate dhvajaḥ /
NāSmṛ, 2, 12, 17.2 taṃ hīnavegam anyastrībālādyābhir upakramet //
NāSmṛ, 2, 12, 19.1 apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ /
NāSmṛ, 2, 12, 19.1 apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ /
NāSmṛ, 2, 12, 45.1 parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam /
NāSmṛ, 2, 12, 48.1 asatsu devareṣu strī bāndhavair yā pradīyate /
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir yā pradīyate /
NāSmṛ, 2, 12, 60.1 nāthavatyā paragṛhe saṃyuktasya striyā saha /
NāSmṛ, 2, 12, 62.1 parastriyā sahākāle 'deśe vā bhavato mithaḥ /
NāSmṛ, 2, 12, 63.2 strī pumāṃś ca sameyātāṃ grāhyaṃ saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 12, 65.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā /
NāSmṛ, 2, 12, 72.2 pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā //
NāSmṛ, 2, 12, 77.2 gamyāḥ syur ānulomyena striyo na pratilomataḥ //
NāSmṛ, 2, 12, 79.1 anutpannaprajāyās tu patiḥ preyād yadi striyāḥ /
NāSmṛ, 2, 12, 82.1 striyaṃ putravatīṃ vandhyāṃ nīrajaskām anicchantīm /
NāSmṛ, 2, 12, 86.2 tatas tadvacanād gacched anuśiṣya striyā saha //
NāSmṛ, 2, 12, 88.1 ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ /
NāSmṛ, 2, 12, 90.2 strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ //
NāSmṛ, 2, 12, 91.1 vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca /
NāSmṛ, 2, 12, 92.2 bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt //
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ //
NāSmṛ, 2, 12, 94.1 vandhyāṃ strījananīṃ nindyāṃ pratikulāṃ ca sarvadā /
NāSmṛ, 2, 12, 102.2 ato 'nyagamane strīṇām evaṃ doṣo na vidyate //
NāSmṛ, 2, 13, 25.1 bharaṇam cāsya kurvīran strīṇām ā jīvitakṣayāt /
NāSmṛ, 2, 13, 27.1 mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ /
NāSmṛ, 2, 13, 28.2 tatsapiṇḍeṣu vāsatsu pitṛpakṣaḥ prabhuḥ striyāḥ //
NāSmṛ, 2, 13, 29.1 pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ /
NāSmṛ, 2, 13, 30.1 svātantryād vipraṇaśyanti kule jātā api striyaḥ /
NāSmṛ, 2, 13, 31.2 putrā rakṣanti vaidhavye na strī svātantryam arhati //
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 14, 15.1 hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ /
NāSmṛ, 2, 18, 11.2 veśyāstrīṇām alaṃkāraṃ vādyātodyāni tadvidām //
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /
NāSmṛ, 2, 18, 35.2 anākṣepaḥ parebhyaś ca saṃbhāṣaś ca parastriyā //
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 20, 28.1 striyas tu na balāt kāryā na pumān api durbalaḥ /