Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 25.2 āpyāyat surān anyān mohinyā mohayan striyā //
GarPur, 1, 9, 3.1 guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ /
GarPur, 1, 9, 12.1 tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam /
GarPur, 1, 19, 12.2 kāyasya vāmabhāge tu striyā vāyuvahātkarāt //
GarPur, 1, 19, 34.2 kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt /
GarPur, 1, 24, 5.3 oṃ hrāṃ hrīṃ kṣeṃ kṣaiṃ strīṃ skīṃ roṃ spheṃ sphīṃ śāṃ padmāsanaṃ ca mūrtiṃ ca tripurāhṛdayādikam //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 41, 1.3 strīlābho mantrajāpyācca kālarātriṃ vadāmyaham //
GarPur, 1, 47, 34.1 putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet /
GarPur, 1, 52, 11.1 avagūhetstriyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām /
GarPur, 1, 55, 17.1 strīrājyāḥ saindhavā mlecchā nāstikā yavanāstathā /
GarPur, 1, 59, 41.2 bhāge dviśeṣe strīnāśaḥ puṃsaḥ syādekaśūnyayoḥ //
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 60, 6.2 hastyaśvadā śukradaśā rājyastrīlābhadā bhavet //
GarPur, 1, 60, 13.1 veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
GarPur, 1, 61, 7.2 pañcamena mṛgāṅkena strīlābho vai tathā bhavet //
GarPur, 1, 63, 1.2 narastrīlakṣaṇaṃ vakṣye saṃkṣepācchṛṇu śaṅkara /
GarPur, 1, 63, 7.2 viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same //
GarPur, 1, 64, 6.1 kārye ca mantrī satstrī syātsatī syātkaraṇeṣu ca /
GarPur, 1, 64, 15.1 asvedinau mṛdutalau praśastau caraṇau striyāḥ /
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 65, 9.1 nirmāṃsajānuḥ saubhāgyamalpairnimnai ratiḥ striyāḥ /
GarPur, 1, 65, 14.1 durbalastvekavṛṣaṇo viṣamābhyāṃ calaḥ striyām /
GarPur, 1, 65, 18.2 samaiḥ strīratnadhanino madhye nimnaiśca kanyakāḥ //
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 65, 73.1 strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
GarPur, 1, 65, 91.2 narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam //
GarPur, 1, 65, 96.2 śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham //
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
GarPur, 1, 65, 104.1 strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale 'thavā /
GarPur, 1, 65, 106.1 lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 65, 107.2 rekhānvitaṃ tvavidhavāṃ kuryāt saṃbhoginīṃ striyam /
GarPur, 1, 65, 108.2 strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca //
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 65, 115.1 pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ /
GarPur, 1, 65, 121.1 strīṣu doṣā virūpāsu patrākāro guṇāstataḥ /
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 74, 5.2 dhāraṇaphalaṃ ca tadvat kiṃtu strīṇāṃ sutaprado bhavati //
GarPur, 1, 86, 37.2 putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī //
GarPur, 1, 93, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ //
GarPur, 1, 94, 8.2 śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ //
GarPur, 1, 95, 2.1 samāpitabrahmacaryo lakṣaṇyāṃ striyamudvahet /
GarPur, 1, 95, 23.2 śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyād ā maraṇaṃ striyāḥ //
GarPur, 1, 95, 24.1 strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
GarPur, 1, 95, 24.1 strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
GarPur, 1, 95, 24.2 ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet //
GarPur, 1, 95, 25.2 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet //
GarPur, 1, 95, 26.2 yathā kāmī bhavedvāpi strīṇāṃ balam anusmaran //
GarPur, 1, 95, 27.1 svadāranirataścaiva striyo rakṣyā yatastataḥ /
GarPur, 1, 95, 28.1 bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ /
GarPur, 1, 95, 32.2 dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ //
GarPur, 1, 96, 1.3 viprān mūrdhāvaṣikto hi kṣatriyāyāṃ viśaḥ striyām //
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
GarPur, 1, 96, 62.2 śāstravikrayiṇaścaiva strījitagrāmayājinām //
GarPur, 1, 96, 68.2 auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet //
GarPur, 1, 99, 35.1 etatsapiṇḍīkaraṇamekoddiṣṭaṃ striyā api /
GarPur, 1, 105, 9.2 sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam //
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 105, 34.2 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 107, 25.2 saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ //
GarPur, 1, 107, 26.1 bālahatyā tvagamanād ṛtau ca strī tu sūkari /
GarPur, 1, 108, 4.1 mūrkhaśiṣyopadeśena duṣṭastrībharaṇena ca /
GarPur, 1, 108, 13.1 parīvādaṃ parārthaṃ ca parihāsaṃ parastriyam /
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 109, 14.2 viśvāso naiva gantavyaḥ strīṣu rājakuleṣu ca //
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 29.1 vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucailatā /
GarPur, 1, 109, 31.1 durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ /
GarPur, 1, 109, 33.1 strīṇāṃ dviguṇa āhāraḥ prajñā caiva caturguṇā /
GarPur, 1, 109, 34.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
GarPur, 1, 109, 35.2 vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate //
GarPur, 1, 109, 36.2 hṛdyaṃ hi puruṣaṃ dṛṣṭvā yoniḥ praklidyate striyāḥ //
GarPur, 1, 109, 45.2 na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ //
GarPur, 1, 110, 3.1 bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ /
GarPur, 1, 110, 7.2 amedhyātkāñcanaṃ grāhyaṃ strīratnaṃ duṣkulādapi //
GarPur, 1, 110, 8.2 nīcādapyuttamāṃ vidyāṃ strīratnaṃ duṣkulādapi //
GarPur, 1, 110, 9.2 na kulaṃ nirmalaṃ tatra strījano yatra jāyate //
GarPur, 1, 114, 13.1 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
GarPur, 1, 114, 16.2 yadi no cikurodbhedāllabhyante kaiḥ striyo na hi //
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
GarPur, 1, 114, 25.1 vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam /
GarPur, 1, 114, 30.1 śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 114, 40.1 bālātapaḥ pretadhūmaḥ strī vṛddhā taruṇaṃ dadhi /
GarPur, 1, 114, 46.1 strīṣu rājāgnisarpeṣu svādhyāye śatrusevane /
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 7.1 striyo naśyanti rūpeṇa tapaḥ krodhena naśyati /
GarPur, 1, 115, 55.1 sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 115, 58.1 lavaṇajalāntā nadyaḥ strībhedāntaṃ ca maithunam /
GarPur, 1, 115, 59.2 ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho //
GarPur, 1, 115, 62.2 strīnāyake na vastavyaṃ vastavyaṃ bālanāyake //
GarPur, 1, 115, 63.2 putrastu sthavire kāle na strī svātantryamarhati //
GarPur, 1, 115, 64.2 ekādaśe strījananīṃ sadyaś cāpriyavādinīm //
GarPur, 1, 118, 5.2 vratakṛd vatapūrṇastu strīputrasvargabhāgbhavet //
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 128, 3.1 strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam /
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 132, 14.1 striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
GarPur, 1, 132, 15.2 striyo gatāstau dhanadau dhanapānamapaśyatām //
GarPur, 1, 139, 61.2 ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ //
GarPur, 1, 142, 5.2 amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ //
GarPur, 1, 144, 7.1 ṣoḍaśa strīsahasrāṇi hyanyānyāsa mahātmanaḥ /
GarPur, 1, 145, 36.1 yudhiṣṭhiraḥ samāśvāsya strījanaṃ śokasaṃkulam /
GarPur, 1, 146, 23.3 strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ //
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 158, 32.2 mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam //
GarPur, 1, 160, 11.1 pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram /
GarPur, 1, 160, 49.1 so 'sādhyo raktagulmastu striyā eva prajāyate /
GarPur, 1, 160, 50.1 sevate vānilāṃśca strī kruddhastasyāḥ samīraṇaḥ /
GarPur, 1, 162, 19.2 vātapitte bhramastṛṣṇā strīṣu harṣo mṛdujvaraḥ //