Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 164, 16.1 striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ /
ṚV, 4, 30, 8.2 striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ //
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 61, 6.1 uta tvā strī śaśīyasī puṃso bhavati vasyasī /
ṚV, 7, 55, 8.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
ṚV, 7, 104, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām /
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 33, 19.2 mā te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 10, 27, 10.2 strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ //
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 86, 6.1 na mat strī subhasattarā na suyāśutarā bhuvat /