Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 3, 16.0 strībhir yāvadarthasaṃbhāṣī //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 7, 3.0 na prekṣeta nagnāṃ striyam //
ĀpDhS, 1, 7, 8.0 nopajighret striyaṃ mukhena //
ĀpDhS, 1, 9, 12.0 tathānyasyāṃ striyāṃ varṇavyatikrāntāyāṃ maithune //
ĀpDhS, 1, 14, 21.0 pativayasaḥ striyaḥ //
ĀpDhS, 1, 14, 23.0 sarvanāmnā striyo rājanyavaiśyau ca na nāmnā //
ĀpDhS, 1, 14, 31.0 araṇye ca striyam //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 1, 21, 13.0 śūdragamanam āryastrīṇām //
ĀpDhS, 1, 24, 5.0 strīṣu caiteṣām evam //
ĀpDhS, 1, 24, 9.0 ātreyīṃ ca striyam //
ĀpDhS, 1, 26, 5.0 strīṇāṃ caivam //
ĀpDhS, 1, 28, 20.0 striyās tu bhartṛvyatikrame kṛcchradvādaśarātrābhyāsas tāvantaṃ kālam //
ĀpDhS, 1, 29, 13.0 dadhidhānīsadharmā strī bhavati //
ĀpDhS, 2, 1, 20.0 strīvāsasaiva saṃnipātaḥ syāt //
ĀpDhS, 2, 4, 12.0 bālān vṛddhān rogasaṃbandhān strīś cāntarvatnīḥ //
ĀpDhS, 2, 9, 7.0 upetaḥ strīṇām anupetasya cocchiṣṭaṃ varjayet //
ĀpDhS, 2, 11, 7.0 yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ //
ĀpDhS, 2, 13, 6.2 idānīm evāhaṃ janaka strīṇām īrṣyāmi no purā /
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
ĀpDhS, 2, 16, 8.0 prathame 'hani kriyamāṇe strīprāyam apatye jāyate //
ĀpDhS, 2, 26, 11.0 sarvavarṇānāṃ ca striyaḥ //
ĀpDhS, 2, 27, 3.0 kulāya hi strī pradīyata ity upadiśanti //
ĀpDhS, 2, 29, 11.0 sā niṣṭhā yā vidyā strīṣu śūdreṣu ca //
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //