Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 106.2 uṣṭrīṇāmatha nāgīnāṃ vaḍavāyāḥ striyāstathā //
Ca, Sū., 6, 26.2 vasante'nubhavetstrīṇāṃ kānanānāṃ ca yauvanam //
Ca, Sū., 7, 29.2 strībhogasteyahiṃsādyā tasyā vegānvidhārayet //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.1 na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt /
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 13, 52.2 vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ //
Ca, Sū., 18, 16.2 jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ //
Ca, Sū., 18, 17.1 yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā /
Ca, Sū., 21, 39.1 gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ /
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Sū., 22, 29.1 kaṭutiktakaṣāyāṇāṃ sevanaṃ strīṣvasaṃyamaḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 3, 13.1 śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 5, 18.1 mūtritodakabhakṣyastrīsevanānmūtranigrahāt /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Ca, Śār., 2, 5.1 sampūrṇadehaḥ samaye sukhaṃ ca garbhaḥ kathaṃ kena ca jāyate strī /
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Ca, Śār., 2, 22.1 garbhasya sadyo'nugatasya kukṣau strīpuṃnapuṃsām udarasthitānām /
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 2, 24.2 savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte //
Ca, Śār., 2, 25.2 garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte //
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 3, 11.4 sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti /
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Ca, Śār., 4, 10.2 tatra ghanaḥ puruṣaḥ peśī strī arbudaṃ napuṃsakam //
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 4, 38.3 mahāśanaṃ straiṇaṃ strīrahaskāmamaśuciṃ śucidveṣiṇaṃ bhīruṃ bhīṣayitāraṃ vikṛtavihārāhāraśīlaṃ paiśācaṃ vidyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 6.7 ataḥ sarvadoṣavarjitau strīpuruṣau saṃsṛjyeyātām //
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 9.5 saumyākṛtivacanopacāraceṣṭāṃśca strīpuruṣān itarānapi cendriyārthānavadātān paśyet /
Ca, Śār., 8, 11.6 tato brāhmaṇān svasti vācayitvājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān paścāt strī na cocchiṣṭamavaśeṣayet /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 18.1 evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 19.3 tasmādāpannagarbhāṃ striyam abhisamīkṣya prāgvyaktībhāvādgarbhasya puṃsavanamasyai dadyāt /
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Ca, Śār., 8, 21.5 tasmādahitān āhāravihārān prajāsaṃpadam icchantī strī viśeṣeṇa varjayet /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Śār., 8, 39.2 karṇe cāsyā mantramimamanukūlā strī japet /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 40.5 tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putram iti /
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Ca, Śār., 8, 47.7 striyaścaināṃ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṃ dvādaśāhaṃ vā /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Indr., 5, 29.2 rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ //
Ca, Indr., 12, 16.1 dīnabhītadrutatrastamalināmasatīṃ striyam /
Ca, Indr., 12, 75.1 nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā /
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Ca, Cik., 1, 10.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Ca, Cik., 1, 20.1 śabdādīnām aśastānām agamyāṃ strīvivarjitām /
Ca, Cik., 1, 35.1 ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ /
Ca, Cik., 1, 73.2 strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 5, 18.2 saṃstambhanollekhanayonidoṣairgulmaḥ striyaṃ raktabhavo 'bhyupaiti //
Ca, Cik., 5, 19.2 sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ //
Ca, Cik., 5, 187.2 gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ //
Ca, Cik., 23, 130.2 sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt //
Ca, Cik., 23, 131.2 striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ //
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Cik., 2, 1, 4.2 vājīkaraṇam agryaṃ ca kṣetraṃ strī yā praharṣiṇī //
Ca, Cik., 2, 1, 5.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Ca, Cik., 2, 1, 6.1 saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate /
Ca, Cik., 2, 1, 6.2 stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam /
Ca, Cik., 2, 1, 6.3 strīṣu prītirviśeṣeṇa strīṣv apatyaṃ pratiṣṭhitam //
Ca, Cik., 2, 1, 6.3 strīṣu prītirviśeṣeṇa strīṣv apatyaṃ pratiṣṭhitam //
Ca, Cik., 2, 1, 7.1 dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ /
Ca, Cik., 2, 1, 7.1 dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ /
Ca, Cik., 2, 1, 8.1 yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā /
Ca, Cik., 2, 1, 15.1 sā strī vṛṣyatamā tasya nānābhāvā hi mānavāḥ /
Ca, Cik., 2, 1, 52.1 vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā /
Ca, Cik., 2, 2, 13.2 śephasā vājivadyāti yāvadicchaṃ striyo naraḥ //
Ca, Cik., 2, 2, 31.2 iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam //
Ca, Cik., 2, 3, 20.2 saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate //
Ca, Cik., 2, 3, 25.1 vihaṃgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ /
Ca, Cik., 2, 3, 25.2 saṃvāhanair varastrīṇām iṣṭānāṃ ca vṛṣāyate //
Ca, Cik., 2, 3, 30.1 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya /
Ca, Cik., 2, 4, 3.1 pumān yathā jātabalo yāvadicchaṃ striyo vrajet /
Ca, Cik., 2, 4, 5.1 santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ /
Ca, Cik., 2, 4, 6.1 narāścaṭakavat kecid vrajanti bahuśaḥ striyam /
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Ca, Cik., 2, 4, 37.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Ca, Cik., 2, 4, 40.2 āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati //
Ca, Cik., 2, 4, 41.1 atibālo hy asaṃpūrṇasarvadhātuḥ striyaṃ vrajan /
Ca, Cik., 2, 4, 42.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan //
Ca, Cik., 2, 4, 43.2 kṣayaṃ gacchatyanaśanāt strīṇāṃ cātiniṣevaṇāt //
Ca, Cik., 2, 4, 44.1 kṣayādbhayādaviśrambhācchokātstrīdoṣadarśanāt /
Ca, Cik., 2, 4, 45.1 tṛptasyāpi striyo gantuṃ na śaktirupajāyate /
Ca, Cik., 2, 4, 47.1 tat strīpuruṣasaṃyoge ceṣṭāsaṃkalpapīḍanāt /