Occurrences

Mānavagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Śyainikaśāstra

Mānavagṛhyasūtra
MānGS, 1, 1, 11.1 sarvāṇi sāṃsparśikāni strībhyo varjayet //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
Āpastambagṛhyasūtra
ĀpGS, 2, 15.1 āvṛtaś ca strībhyaḥ pratīyeran //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 120.0 strībhyo ḍhak //
Carakasaṃhitā
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Mahābhārata
MBh, 12, 91, 28.1 nigṛhītād amātyācca strībhyaścaiva viśeṣataḥ /
MBh, 12, 237, 13.2 kuṇapād iva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 13, 38, 12.1 na strībhyaḥ kiṃcid anyad vai pāpīyastaram asti vai /
Rāmāyaṇa
Rām, Su, 4, 21.2 bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām //
Kumārasaṃbhava
KumSaṃ, 3, 9.2 bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 16.1 dharmmādartho'rthataḥ kāmaḥ kāmaḥ strībhyo na cānyataḥ /