Occurrences

Aitareya-Āraṇyaka
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
Aitareyopaniṣad
AU, 2, 1, 1.3 tad yadā striyāṃ siñcaty athainaj janayati /
Atharvaveda (Śaunaka)
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 8, 6, 13.2 strīṇāṃ śroṇipratodina indra rakṣāṃsi nāśaya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 8.1 strīṇām akṛtavivāhānāṃ tryahācchudhyanti bāndhavāḥ /
BaudhDhS, 1, 11, 32.1 garbhasrāve garbhamāsasaṃmitā rātrayaḥ strīṇām //
BaudhDhS, 2, 2, 25.1 patanīyānāṃ tṛtīyo 'ṃśaḥ strīṇām aṃśas tṛtīyaḥ //
BaudhDhS, 2, 3, 34.1 idānīm aham īrṣyāmi strīṇāṃ janaka no purā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 17.1 tāṃ pratigṛhṇīyāt prajāpatistriyāṃ yaśaḥ ity etābhiḥ ṣaḍbhir anucchandasam //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 3.4 ya evaṃ vidvān adhopahāsaṃ caraty āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte /
BĀU, 6, 4, 6.2 śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ /
Gautamadharmasūtra
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 2, 3, 37.1 paśubhūmistrīṇām anatibhogaḥ //
GautDhS, 2, 5, 34.1 tatstrīṇāṃ ca //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 16.0 ayug dāntaṃ strīṇām //
Jaiminigṛhyasūtra
JaimGS, 2, 3, 11.0 majjāḥ pitṛbhya upakarṣati pārśvāni strīṇām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
Jaiminīyaśrautasūtra
JaimŚS, 7, 7.0 strīṇām apy eke //
Kauśikasūtra
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
Mānavagṛhyasūtra
MānGS, 1, 10, 15.7 tām adya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
MānGS, 2, 14, 17.1 strīṇām ācāravatīnām apatyāni mriyante //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 2.4 tām adya gāthāṃ gāsyāmi yā strīṇām uttamaṃ yaśa iti //
PārGS, 3, 10, 41.0 strīṇāṃ cāprattānām //
Vaitānasūtra
VaitS, 7, 1, 29.3 arvāñcam añjim ā bhara yat strīṇāṃ jīvabhojanam iti //
Vasiṣṭhadharmasūtra
VasDhS, 4, 19.1 prattānāṃ ca strīṇāṃ tripuruṣaṃ vijñāyate //
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
Vārāhagṛhyasūtra
VārGS, 3, 6.0 sarvatrānādeśe 'gniḥ puṃsām aryamā strīṇām //
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 21, 13.0 śūdragamanam āryastrīṇām //
ĀpDhS, 1, 26, 5.0 strīṇāṃ caivam //
ĀpDhS, 2, 9, 7.0 upetaḥ strīṇām anupetasya cocchiṣṭaṃ varjayet //
ĀpDhS, 2, 13, 6.2 idānīm evāhaṃ janaka strīṇām īrṣyāmi no purā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 7.1 yugmāni tv eva puṃsām ayujāni strīṇām //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
Arthaśāstra
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 2, 15, 45.1 pādonaṃ strīṇām //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Buddhacarita
BCar, 2, 29.2 harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ //
BCar, 3, 19.2 strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni //
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 15.2 strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ //
BCar, 4, 47.2 yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ //
BCar, 4, 68.1 saṃnatiścānuvṛttiśca strīṇāṃ hṛdayabandhanam /
BCar, 4, 70.1 dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param /
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 10, 7.1 anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam /
Carakasaṃhitā
Ca, Sū., 6, 26.2 vasante'nubhavetstrīṇāṃ kānanānāṃ ca yauvanam //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 1, 10.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Ca, Cik., 2, 3, 25.1 vihaṃgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ /
Ca, Cik., 2, 3, 25.2 saṃvāhanair varastrīṇām iṣṭānāṃ ca vṛṣāyate //
Ca, Cik., 2, 4, 43.2 kṣayaṃ gacchatyanaśanāt strīṇāṃ cātiniṣevaṇāt //
Mahābhārata
MBh, 1, 3, 90.2 na mayā strīṇāṃ vacanād idam akāryaṃ kāryam /
MBh, 1, 76, 6.2 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām /
MBh, 1, 92, 5.3 tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ //
MBh, 1, 102, 15.17 kausalyā vīrasūḥ strīṇāṃ deśānāṃ kurujāṅgalam /
MBh, 1, 110, 36.5 vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca /
MBh, 1, 113, 7.2 strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ /
MBh, 1, 113, 7.6 agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite /
MBh, 1, 113, 7.9 etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe //
MBh, 1, 113, 31.3 adharmaḥ sumahān eṣa strīṇāṃ bharatasattama /
MBh, 1, 124, 10.3 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha /
MBh, 1, 126, 27.1 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata /
MBh, 1, 138, 18.1 sukumāratarāṃ strīṇāṃ mahārhaśayanocitām /
MBh, 1, 143, 6.1 ārye jānāsi yad duḥkham iha strīṇām anaṅgajam /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 146, 30.1 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ /
MBh, 1, 146, 34.2 strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane //
MBh, 1, 188, 22.116 dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ /
MBh, 1, 194, 8.1 īpsitaśca guṇaḥ strīṇām ekasyā bahubhartṛtā /
MBh, 1, 212, 1.327 dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm /
MBh, 1, 213, 44.6 strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām //
MBh, 1, 214, 22.2 prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe //
MBh, 1, 224, 26.2 na strīṇāṃ vidyate kiṃcid anyatra puruṣāntarāt /
MBh, 1, 224, 26.5 strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā //
MBh, 2, 22, 8.1 vitresur māgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ /
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 70, 7.1 bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate /
MBh, 2, 71, 17.1 nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho /
MBh, 3, 122, 6.1 tasya strīṇāṃ sahasrāṇi catvāryāsan parigrahaḥ /
MBh, 3, 180, 43.2 rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ //
MBh, 3, 196, 2.1 śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam /
MBh, 3, 196, 7.2 mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija //
MBh, 3, 196, 8.1 strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram /
MBh, 3, 213, 49.2 alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ //
MBh, 3, 218, 30.1 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā /
MBh, 3, 222, 9.1 asatstrīṇāṃ samācāraṃ satye mām anupṛcchasi /
MBh, 3, 222, 35.1 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ /
MBh, 3, 222, 57.2 asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye //
MBh, 3, 232, 5.2 strīṇāṃ bāhyābhimarśācca hataṃ bhavati naḥ kulam //
MBh, 3, 275, 22.2 gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama //
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 4, 10, 1.2 athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān /
MBh, 4, 12, 28.1 punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ /
MBh, 4, 18, 5.2 strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau //
MBh, 5, 34, 36.2 patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ //
MBh, 5, 34, 72.2 śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam //
MBh, 5, 35, 61.2 prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca //
MBh, 5, 38, 10.2 ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet //
MBh, 5, 39, 63.2 asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā //
MBh, 5, 50, 60.2 śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet //
MBh, 5, 88, 16.2 strīṇāṃ gītaninādaiśca madhurair madhusūdana //
MBh, 5, 178, 21.2 vāsayeta gṛhe jānan strīṇāṃ doṣānmahātyayān //
MBh, 5, 193, 37.1 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe /
MBh, 5, 193, 62.2 striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi //
MBh, 6, 103, 73.1 striyāṃ strīnāmadheye ca vikale caikaputrake /
MBh, 8, 3, 2.2 ārtanādo mahān āsīt strīṇāṃ bharatasattama //
MBh, 8, 27, 5.1 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam /
MBh, 8, 30, 68.2 malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam //
MBh, 9, 22, 19.2 bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā //
MBh, 11, 11, 5.1 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama /
MBh, 11, 16, 43.2 mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava //
MBh, 11, 19, 13.1 strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam /
MBh, 11, 26, 40.1 sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ /
MBh, 12, 14, 35.1 sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama /
MBh, 12, 29, 51.1 nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām /
MBh, 12, 29, 125.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 33, 7.1 kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati /
MBh, 12, 39, 3.2 prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata //
MBh, 12, 44, 12.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 159, 61.1 eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame /
MBh, 12, 308, 73.2 rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam //
MBh, 12, 315, 20.3 malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam //
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 8, 19.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira /
MBh, 13, 19, 1.3 pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam //
MBh, 13, 20, 53.1 brahmanna kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ /
MBh, 13, 20, 64.3 priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ //
MBh, 13, 21, 12.2 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ /
MBh, 13, 22, 5.2 sthavirāṇām api strīṇāṃ bādhate maithunajvaraḥ //
MBh, 13, 30, 14.2 chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi //
MBh, 13, 38, 1.2 strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama /
MBh, 13, 38, 6.3 strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane //
MBh, 13, 38, 14.1 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 39, 9.1 strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan /
MBh, 13, 40, 11.1 na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ /
MBh, 13, 47, 24.1 strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam /
MBh, 13, 57, 3.1 kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati /
MBh, 13, 58, 29.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ /
MBh, 13, 110, 8.1 devastrīṇām adhīvāse nṛtyagītaninādite /
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
MBh, 13, 124, 1.2 satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara /
MBh, 13, 144, 40.1 rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ /
MBh, 13, 148, 12.1 vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca /
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 43, 15.2 ratīnāṃ vasumatyastu strīṇām apsarasastathā //
MBh, 14, 58, 9.1 mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata /
MBh, 14, 72, 16.1 evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha /
MBh, 14, 81, 20.2 strīṇām āgamane hetum aham icchāmi veditum //
MBh, 14, 93, 24.2 strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama //
MBh, 14, 93, 25.2 bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā //
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
MBh, 16, 8, 38.2 bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ //
Manusmṛti
ManuS, 2, 33.1 strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam /
ManuS, 2, 66.1 amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ /
ManuS, 2, 67.1 vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ /
ManuS, 2, 179.2 strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca //
ManuS, 3, 46.1 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 5, 72.1 strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ /
ManuS, 5, 130.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 5, 155.1 nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
ManuS, 7, 125.1 rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca /
ManuS, 8, 68.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
ManuS, 8, 100.1 apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune /
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 11, 164.1 manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /
Rāmāyaṇa
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 35, 25.1 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ /
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 36, 15.1 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā /
Rām, Ay, 51, 13.1 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam /
Rām, Ay, 51, 16.1 tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ /
Rām, Ay, 51, 19.1 satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
Rām, Ay, 59, 7.1 atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam /
Rām, Ay, 88, 12.2 paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān //
Rām, Ay, 109, 23.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Ay, 109, 24.2 strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ //
Rām, Ār, 8, 4.2 kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam //
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 41, 20.1 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam /
Rām, Ār, 45, 24.1 bahvīnām uttamastrīṇām āhṛtānām itas tataḥ /
Rām, Ki, 42, 30.2 strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu //
Rām, Ki, 42, 46.1 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca /
Rām, Su, 3, 24.2 strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva //
Rām, Su, 16, 16.2 śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ //
Rām, Su, 18, 5.2 gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā //
Rām, Su, 18, 16.2 bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava //
Rām, Su, 20, 2.1 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā /
Rām, Su, 22, 29.1 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam /
Rām, Su, 56, 66.1 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ /
Rām, Yu, 23, 30.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Yu, 38, 8.1 satyānīmāni padmāni strīṇām uktāni lakṣaṇe /
Rām, Yu, 104, 7.1 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase /
Rām, Utt, 79, 20.1 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu /
Saundarānanda
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
Amarakośa
AKośa, 1, 9.2 vṛndārakā daivatāni puṃsi vā devatāḥ striyām //
AKośa, 1, 61.2 striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ //
AKośa, 1, 66.2 vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām //
AKośa, 1, 123.2 bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyām //
AKośa, 1, 236.1 strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā /
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
AKośa, 2, 384.1 ardhorukaṃ varastrīṇāṃ syāccaṇḍātakam astriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 33.1 strīṇāṃ tu smṛtisaṃsparśadarśanaiścalitasrute /
AHS, Śār., 1, 7.1 māsi māsi rajaḥ strīṇāṃ rasajaṃ sravati tryaham /
AHS, Śār., 3, 11.2 garbhāśayo 'ṣṭamaḥ strīṇāṃ pittapakvāśayāntare //
AHS, Śār., 3, 18.1 adhikā viṃśatiḥ strīṇāṃ yonistanasamāśritāḥ /
AHS, Nidānasthāna, 1, 23.1 strīṇāṃ prasavavaiṣamyāt tathā mithyopacārataḥ /
AHS, Nidānasthāna, 11, 10.2 pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ //
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Utt., 1, 12.1 tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate /
AHS, Utt., 40, 3.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Bhallaṭaśataka
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 319.2 yathā mayi vipannāyāṃ priyadāraḥ striyām iva //
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
BKŚS, 19, 12.1 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ /
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 113.2 durlabhe bhavati strīṇāṃ dṛṣṭe tvādṛśi yādṛśī //
BKŚS, 20, 241.2 sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ //
BKŚS, 25, 81.1 ārye virudhyate strīṇāṃ pitṛbhrātṛsutair api /
Divyāvadāna
Divyāv, 2, 91.0 putrakāḥ na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harivaṃśa
HV, 28, 34.1 satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā /
Kirātārjunīya
Kir, 5, 23.1 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ /
Kumārasaṃbhava
KumSaṃ, 6, 45.2 yatra kopaiḥ kṛtāḥ strīṇām ā prasādārthinaḥ priyāḥ //
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Kāmasūtra
KāSū, 2, 1, 9.1 tatra striyāṃ vivādaḥ //
KāSū, 2, 1, 20.1 suratānte sukhaṃ puṃsāṃ strīṇāṃ tu satataṃ sukham /
KāSū, 2, 6, 48.2 strīṇāṃ snehaśca rāgaśca bahumānaśca jāyate //
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
KāSū, 4, 2, 66.1 na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kvacit /
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 2, 9.3 kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api //
Kātyāyanasmṛti
KātySmṛ, 1, 351.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
KātySmṛ, 1, 547.2 aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām //
KātySmṛ, 1, 567.2 tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi //
KātySmṛ, 1, 908.1 saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate /
KātySmṛ, 1, 909.1 saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam /
KātySmṛ, 1, 972.2 bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 38.1 pañcarājīti ca yathā prayuñjīta dviguḥ striyām /
Kūrmapurāṇa
KūPur, 1, 4, 14.1 yathā mado narastrīṇāṃ yathā vā mādhavo 'nilaḥ /
KūPur, 2, 7, 4.1 yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
KūPur, 2, 12, 48.2 patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
KūPur, 2, 13, 6.2 strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca //
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 23, 19.1 arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃsravaḥ /
KūPur, 2, 23, 20.1 tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
KūPur, 2, 23, 28.1 strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
KūPur, 2, 23, 64.1 aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam /
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
KūPur, 2, 33, 1.2 manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
KūPur, 2, 33, 142.2 strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam //
Liṅgapurāṇa
LiPur, 1, 29, 10.1 mandasmitaṃ ca bhagavān strīṇāṃ manasijodbhavam /
LiPur, 1, 58, 8.1 strīṇāṃ devīmumāṃ devīṃ vacasāṃ ca sarasvatīm /
LiPur, 1, 64, 39.2 ete na bāndhavāḥ strīṇāṃ bhartā bandhuḥ parā gatiḥ //
LiPur, 1, 71, 83.1 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam /
LiPur, 1, 71, 85.2 strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ //
LiPur, 1, 80, 29.2 strīṇāṃ gatijitair haṃsaiḥ sevitābhiḥ samantataḥ //
LiPur, 1, 89, 99.1 oṣadhyaś ca rajodoṣāḥ strīṇāṃ rāgādibhir nṛṇām /
LiPur, 1, 89, 102.2 ā ṣoḍaśāt tataḥ strīṇāṃ mūtravacchaucamiṣyate //
LiPur, 1, 89, 118.2 strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ //
LiPur, 1, 89, 119.2 strīṇāṃ maithunakāle tu pāpagrahavivarjite //
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 28, 21.1 strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet /
LiPur, 2, 50, 9.1 strīṇāmapi viśeṣeṇa gavāmapi na kārayet /
Matsyapurāṇa
MPur, 17, 58.2 aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa //
MPur, 30, 7.1 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām /
MPur, 45, 21.1 satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā /
MPur, 61, 24.1 tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ /
MPur, 68, 29.2 saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ //
MPur, 70, 1.4 paṇyastrīṇāṃ sadācāraṃ śrotumicchāmi tattvataḥ //
MPur, 139, 31.2 tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ //
MPur, 154, 163.1 strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām /
MPur, 154, 164.1 durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila /
MPur, 157, 1.3 vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau //
Meghadūta
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Megh, Uttarameghaḥ, 9.1 yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 220.1 strīṇāṃ śīlābhiyogeṣu steyasāhasayor api /
NāSmṛ, 2, 12, 1.1 vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate /
NāSmṛ, 2, 12, 102.2 ato 'nyagamane strīṇām evaṃ doṣo na vidyate //
NāSmṛ, 2, 13, 25.1 bharaṇam cāsya kurvīran strīṇām ā jīvitakṣayāt /
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 18, 11.2 veśyāstrīṇām alaṃkāraṃ vādyātodyāni tadvidām //
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /
Suśrutasaṃhitā
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 19, 14.1 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet //
Su, Sū., 45, 103.1 cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /
Su, Nid., 9, 26.1 strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ /
Su, Nid., 10, 15.2 tāvantaḥ stanarogāḥ syuḥ strīṇāṃ tair eva hetubhiḥ //
Su, Śār., 2, 13.1 strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavārtiṣu /
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 9.1 sārdhatrivyāmānyantrāṇi puṃsāṃ strīṇāmardhavyāmahīnāni //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 39.1 strīṇāṃ tu viṃśatiradhikā /
Su, Śār., 5, 41.3 strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ //
Su, Śār., 10, 14.2 catūrātrāt trirātrādvā strīṇāṃ stanyaṃ pravartate //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 24, 53.2 utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ //
Su, Cik., 26, 4.1 sthavirāṇāṃ riraṃsūnāṃ strīṇāṃ vāllabhyamicchatām /
Su, Cik., 26, 19.2 yaḥ khādet sa pumān gacchet strīṇāṃ śatamapūrvavat //
Su, Utt., 38, 5.2 mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca //
Su, Utt., 39, 22.1 strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ /
Su, Utt., 39, 167.1 strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ /
Su, Utt., 42, 8.1 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ /
Su, Utt., 45, 44.1 vidhiścāsṛgdare 'pyeṣa strīṇāṃ kāryo vijānatā /
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 58, 51.1 strīṇāmatiprasaṅgena śoṇitaṃ yasya dṛśyate /
Su, Utt., 62, 29.2 khyātaṃ phalaghṛtaṃ strīṇāṃ vandhyānāṃ cāśu garbhadam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 13, 24.1 bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ /
ViPur, 3, 13, 38.1 mṛtāhani ca kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 5, 28, 5.2 ṣoḍaśāsan sahasrāṇi strīṇāmanyāni cakriṇaḥ //
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
Viṣṇusmṛti
ViSmṛ, 6, 37.1 gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt //
ViSmṛ, 21, 22.1 sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet /
ViSmṛ, 22, 32.1 strīṇāṃ vivāhaḥ saṃskāraḥ //
ViSmṛ, 23, 49.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
ViSmṛ, 25, 1.1 atha strīṇāṃ dharmāḥ //
ViSmṛ, 25, 15.1 nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣitam /
ViSmṛ, 27, 13.1 etā eva kriyāḥ strīṇām amantrakāḥ //
ViSmṛ, 67, 31.1 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ //
ViSmṛ, 74, 4.1 karṣūtrayamūle puruṣāṇāṃ karṣūtrayamūle strīṇām //
Yājñavalkyasmṛti
YāSmṛ, 1, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ //
YāSmṛ, 1, 79.1 ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet /
YāSmṛ, 1, 81.1 yathākāmī bhaved vāpi strīṇāṃ varam anusmaran /
YāSmṛ, 2, 12.1 sāhasasteyapāruṣyago'bhiśāpātyaye striyām /
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 3, 297.1 patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ /
Śatakatraya
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
ṚtuS, Tṛtīyaḥ sargaḥ, 27.1 strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.2 madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito'dya //
Abhidhānacintāmaṇi
AbhCint, 2, 195.1 maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīsakaṃ tu tat /
Amaraughaśāsana
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 51.1 strīṇāṃ maddhatabandhūnāṃ droho yo 'sāv ihotthitaḥ /
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 1, 19, 28.1 śyāmaṃ sadāpīvyavayo'ṅgalakṣmyā strīṇāṃ manojñaṃ rucirasmitena /
BhāgPur, 3, 2, 34.2 gāyan kalapadaṃ reme strīṇāṃ maṇḍalamaṇḍanaḥ //
BhāgPur, 3, 14, 36.2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satīpatiḥ //
BhāgPur, 3, 14, 40.2 strīṇāṃ nigṛhyamāṇānāṃ kopiteṣu mahātmasu //
BhāgPur, 3, 30, 8.1 ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā /
BhāgPur, 4, 6, 30.2 adhi puṇyajanastrīṇāṃ muhur unmathayan manaḥ //
BhāgPur, 4, 22, 63.2 praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva //
BhāgPur, 8, 8, 27.2 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt //
BhāgPur, 11, 14, 29.1 strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
BhāgPur, 11, 16, 25.1 strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ /
BhāgPur, 11, 17, 33.1 strīṇāṃ nirīkṣaṇasparśasaṃlāpakṣvelanādikam /
Bhāratamañjarī
BhāMañj, 1, 542.1 kupito vidadhe strīṇāmekabhartṛvratāṃ sthitim /
BhāMañj, 1, 1131.2 vikalo 'pi puraḥ strīṇāṃ nūnaṃ śakrāyate janaḥ //
BhāMañj, 5, 208.2 bhaviṣyanti kurustrīṇāṃ vyaktaṃ vaidhavyasākṣiṇaḥ //
BhāMañj, 12, 90.2 ādideśa nṛpastrīṇāṃ kriyāyai paṭamaṇḍapān //
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
BhāMañj, 13, 914.1 āyattāḥ patayaḥ strīṇāṃ śaṇṭīnām adya tatpare /
BhāMañj, 13, 1315.2 sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ vā saṃgameṣviti //
BhāMañj, 13, 1337.2 strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ //
BhāMañj, 13, 1451.1 strīṇāṃ nisargalolānāṃ svabhāvaṃ pāṇḍusūnunā /
BhāMañj, 13, 1709.2 uvāca satataṃ strīṇāṃ sadācāraḥ satīvratam //
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 15, 55.1 adarśayatkurustrīṇāṃ vyāsaḥ svarganadījale /
Garuḍapurāṇa
GarPur, 1, 9, 3.1 guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ /
GarPur, 1, 9, 12.1 tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam /
GarPur, 1, 65, 14.1 durbalastvekavṛṣaṇo viṣamābhyāṃ calaḥ striyām /
GarPur, 1, 65, 96.2 śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham //
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
GarPur, 1, 65, 104.1 strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale 'thavā /
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 65, 108.2 strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca //
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 74, 5.2 dhāraṇaphalaṃ ca tadvat kiṃtu strīṇāṃ sutaprado bhavati //
GarPur, 1, 93, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ //
GarPur, 1, 95, 24.2 ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet //
GarPur, 1, 95, 26.2 yathā kāmī bhavedvāpi strīṇāṃ balam anusmaran //
GarPur, 1, 96, 1.3 viprān mūrdhāvaṣikto hi kṣatriyāyāṃ viśaḥ striyām //
GarPur, 1, 96, 68.2 auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet //
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 109, 29.1 vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucailatā /
GarPur, 1, 109, 33.1 strīṇāṃ dviguṇa āhāraḥ prajñā caiva caturguṇā /
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 146, 23.3 strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ //
GarPur, 1, 160, 11.1 pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram /
Gītagovinda
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Hitopadeśa
Hitop, 1, 113.3 patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
Hitop, 2, 119.13 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
Hitop, 3, 27.3 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 9.6 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
Kathāsaritsāgara
KSS, 1, 7, 57.2 haṭhādvavre bata strīṇāṃ cañcalāścittavṛttayaḥ //
KSS, 2, 6, 42.2 strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā //
KSS, 3, 1, 87.2 strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ //
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 4, 1, 97.1 tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam /
KSS, 4, 2, 184.2 dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā //
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
Kālikāpurāṇa
KālPur, 55, 75.2 sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam //
Narmamālā
KṣNarm, 2, 30.2 naropapattidīkṣāsu strīṇāṃ samayadevatā //
KṣNarm, 2, 76.1 guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.2 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.1 strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 128.0 strīṇāṃ tu śrīdāsītyādi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 375.2 strīṇāṃ ca prekṣaṇālambhamupaghātaṃ parasya ca //
Rasamañjarī
RMañj, 6, 284.2 abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ //
RMañj, 6, 337.1 māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /
RMañj, 9, 35.2 dṛḍhaṃ strīṇāṃ stanadvandvaṃ māsena kurute bhṛśam //
Rasaratnasamuccaya
RRS, 1, 19.2 nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram //
RRS, 11, 64.2 sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
RRS, 11, 108.2 kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //
RRS, 13, 13.2 śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam //
RRS, 22, 14.1 sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ /
Rasaratnākara
RRĀ, R.kh., 5, 22.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
RRĀ, Ras.kh., 6, 26.2 prārambharajasā strīṇāṃ mardayed bhasmasūtakam //
RRĀ, Ras.kh., 8, 156.2 dṛśyate rajasā strīṇāṃ bhāvitaṃ vastrakhaṇḍakam //
Rasendracintāmaṇi
RCint, 3, 207.2 strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //
RCint, 3, 211.2 dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RCint, 7, 56.1 strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
RCint, 8, 212.2 sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam //
Rasendracūḍāmaṇi
RCūM, 13, 18.2 nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ //
Rasārṇava
RArṇ, 6, 77.0 klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //
RArṇ, 7, 33.2 mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari //
RArṇ, 15, 38.3 paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /
RArṇ, 18, 118.2 strīṇāmatiprasaṅgaṃ cātyadhvānaṃ ca vivarjayet //
RArṇ, 18, 122.2 surāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
Ratnadīpikā
Ratnadīpikā, 1, 14.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
Rājanighaṇṭu
RājNigh, 13, 159.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
RājNigh, Manuṣyādivargaḥ, 70.0 nitambaścaramaṃ śroṇeḥ strīṇāṃ jaghanamagrataḥ //
Smaradīpikā
Smaradīpikā, 1, 2.2 vidadhāti varastrīṇāṃ mānagranthivimocanam //
Smaradīpikā, 1, 4.2 bālavyutpattaye strīṇāṃ cittasaṃtoṣaṇāya ca /
Smaradīpikā, 1, 4.3 prabodhāya varastrīṇāṃ tuṣṭyai ratisukhāya ca //
Smaradīpikā, 1, 11.1 prathamaṃ lakṣaṇaṃ puṃsāṃ strīṇāṃ ca tadanantaram /
Smaradīpikā, 1, 29.1 atha strīṇāṃ jāticatuṣṭayaprakaraṇam /
Smaradīpikā, 1, 29.3 pratyekaṃ ca varastrīṇāṃ khyātaṃ jāticatuṣṭayam //
Smaradīpikā, 1, 55.1 iti strīṇāṃ jāticatuṣṭayam /
Ānandakanda
ĀK, 1, 6, 94.2 akāle bhojanaṃ strīṇāmatisaṅgo'pyasaṅgitā //
ĀK, 1, 6, 102.2 śivadvijagurustrīṇāṃ vīrayoniyatātmanām //
ĀK, 1, 7, 12.1 klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ /
ĀK, 1, 10, 50.2 vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi //
ĀK, 1, 15, 86.1 tridinam ṛtukāle tu strīṇāṃ putrapradāyakam /
ĀK, 1, 16, 31.2 yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ //
ĀK, 1, 19, 200.2 narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā //
ĀK, 1, 22, 19.1 strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam /
ĀK, 1, 22, 34.1 strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
ĀK, 1, 23, 129.2 saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā //
ĀK, 2, 8, 30.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
Āryāsaptaśatī
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 239.2 strīṇāṃ kariṇīnām iva madaḥ punaḥ svakulanāśāya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 4.0 hāvo naraṃ prati strīṇāṃ śṛṅgāraceṣṭāviśeṣaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
Śukasaptati
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 4, 2.12 avidagdhaḥ patiḥ strīṇāṃ prauḍhānāṃ nāyako 'guṇī /
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 33.1 ubhayorgaṇayoścaiṣāṃ strīṇāṃ prādhānyam ūrjitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.2 striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 92.1 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /
BhPr, 6, 8, 175.1 striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
Haribhaktivilāsa
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
HBhVil, 3, 151.1 strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam /
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 4, 215.2 viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane //
Janmamaraṇavicāra
JanMVic, 1, 54.3 strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ //
JanMVic, 1, 89.0 strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ //
Kokilasaṃdeśa
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
KokSam, 1, 27.1 tānullaṅghya smitakuvalayasnigdhamutkandharāṇāṃ colastrīṇāmayi saphalayan netramutpakṣmamālam /
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 8.1 strīṇāṃ bhiṣagvāmahaste vāmapāde ca yatnataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 16.2 rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate //
ParDhSmṛti, 9, 57.1 na strīṇām ajinaṃ vāso vratam eva samācaret /
Rasasaṃketakalikā
RSK, 3, 12.2 vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam //
Rasataraṅgiṇī
RTar, 2, 10.2 go'jāvimahiṣīṇāṃ ca mūtraṃ strīṇāṃ hitaṃ matam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 69.2 evaṃ vilapamānānāṃ strīṇāṃ tatraiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 56, 131.1 na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam /
SkPur (Rkh), Revākhaṇḍa, 76, 18.1 strīṇāṃ caiva tu śūdrāṇām āmaśrāddhaṃ praśasyate /
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 103, 23.1 īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane /
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 91.1 tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.8 bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /
ŚāṅkhŚS, 16, 3, 36.2 yaḥ strīṇāṃ jīvabhojanaḥ /