Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Smaradīpikā
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
AVŚ, 4, 37, 11.2 priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.3 yadi kāmayeta strīr ity aṅgulīḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.4 sa striya upādhāvad asyai me bhrūṇahatyāyai tṛtīyaṃ bhāgaṃ pratigṛhṇīteti /
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 17.1 daśa pṛcchati kaste pitāmahaḥ kaste pitāmaha iti striyaś ca //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 12.0 bālān vṛddhān rogasaṃbandhān strīś cāntarvatnīḥ //
Āpastambagṛhyasūtra
ĀpGS, 4, 12.1 yadi kāmayeta strīr eva janayeyam ity aṅgulīr eva gṛhṇīyāt //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 4.0 sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ //
Ṛgveda
ṚV, 1, 164, 16.1 striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
Arthaśāstra
ArthaŚ, 1, 16, 21.1 striyaḥ pānaṃ ca varjayet //
Carakasaṃhitā
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Ca, Cik., 2, 2, 13.2 śephasā vājivadyāti yāvadicchaṃ striyo naraḥ //
Ca, Cik., 2, 4, 3.1 pumān yathā jātabalo yāvadicchaṃ striyo vrajet /
Ca, Cik., 2, 4, 42.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan //
Ca, Cik., 2, 4, 45.1 tṛptasyāpi striyo gantuṃ na śaktirupajāyate /
Mahābhārata
MBh, 1, 3, 90.1 sa evam uktas tāḥ striyaḥ pratyuvāca /
MBh, 1, 55, 42.5 gamayitvā striyaḥ svargaṃ rājñām amitatejasām /
MBh, 1, 73, 3.2 tathetyuktvopacakrāma so 'paśyata vane striyaḥ //
MBh, 1, 148, 5.6 striyo bālāṃśca vṛddhāṃśca yūnaścāpi durātmavān /
MBh, 1, 196, 20.1 sa rājña upabhogyāni striyo ratnadhanāni ca /
MBh, 2, 5, 35.2 ugrapratigrahītāraṃ kāmayānam iva striyaḥ /
MBh, 2, 5, 73.1 kaccit striyaḥ sāntvayasi kaccit tāśca surakṣitāḥ /
MBh, 2, 57, 16.2 striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān //
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 3, 1, 10.2 rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ //
MBh, 3, 110, 36.2 striya ādāya kāścit sā jagāma vanam añjasā //
MBh, 3, 188, 78.2 sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ //
MBh, 3, 190, 21.1 atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat /
MBh, 3, 224, 8.2 tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ //
MBh, 4, 2, 24.2 śikṣayiṣyāmyahaṃ rājan virāṭabhavane striyaḥ /
MBh, 4, 8, 21.1 striyo rājakule paśya yāścemā mama veśmani /
MBh, 4, 8, 30.1 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ /
MBh, 4, 12, 29.2 virāṭaṃ toṣayāmāsa sarvāścāntaḥpurastriyaḥ //
MBh, 4, 18, 3.1 prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet /
MBh, 4, 67, 24.2 striyo ratnāni vāsāṃsi pṛthak pṛthag anekaśaḥ /
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 37, 3.2 striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate //
MBh, 5, 80, 44.2 acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ //
MBh, 5, 83, 14.2 striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca //
MBh, 5, 95, 13.2 śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate //
MBh, 6, 95, 9.2 rājyaṃ sphītaṃ mahābāho striyaśca tyaktavān purā //
MBh, 7, 117, 12.2 tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe //
MBh, 8, 3, 8.1 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa /
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 34, 73.1 māvamaṃsthāḥ striyaḥ putra mā ca viprān kadācana /
MBh, 11, 9, 3.1 kṣipram ānaya gāndhārīṃ sarvāśca bharatastriyaḥ /
MBh, 11, 16, 13.1 rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ /
MBh, 11, 27, 23.2 striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ //
MBh, 12, 6, 10.2 śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ /
MBh, 12, 29, 109.2 pitṝn svadhābhiḥ kāmaiśca striyaḥ svāḥ puruṣarṣabha //
MBh, 12, 226, 25.1 sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ /
MBh, 12, 289, 61.1 nāgānnagān yakṣagaṇān diśaśca gandharvasaṃghān puruṣān striyaśca /
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 7, 17.2 striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 38, 7.3 pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ //
MBh, 13, 46, 7.1 striyaḥ puṃsāṃ paridade manur jigamiṣur divam /
MBh, 13, 87, 9.1 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ /
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi vā /
MBh, 14, 51, 27.2 subhadrādyāśca tāḥ sarvā bharatānāṃ striyastathā /
MBh, 14, 65, 13.2 savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa //
MBh, 14, 77, 10.1 bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān /
MBh, 14, 86, 18.2 ratnānyanekānyādāya striyo 'śvān āyudhāni ca //
MBh, 14, 87, 7.1 gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca /
MBh, 14, 91, 31.2 gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam //
MBh, 15, 20, 4.2 alaṃkārān gajān aśvān kanyāścaiva varastriyaḥ /
MBh, 15, 32, 4.2 saṃjayo draupadīṃ caiva sarvāścānyāḥ kurustriyaḥ //
MBh, 16, 4, 1.3 striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati //
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //
MBh, 16, 5, 7.2 striyo bhavān rakṣatu naḥ samagrā dhanaṃjayasyāgamanaṃ pratīkṣan /
MBh, 16, 6, 15.2 āśvāsya tāḥ striyaścāpi mātulaṃ draṣṭum abhyagāt //
MBh, 16, 8, 44.2 dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata //
MBh, 16, 8, 61.1 prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ /
MBh, 16, 8, 68.1 tato vṛddhāṃśca bālāṃśca striyaścādāya pāṇḍavaḥ /
MBh, 17, 1, 12.2 striyaśca dvijamukhyebhyo gavāṃ śatasahasraśaḥ //
Manusmṛti
ManuS, 2, 123.2 tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca //
ManuS, 2, 177.1 varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
ManuS, 3, 50.1 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
ManuS, 3, 114.1 suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ /
ManuS, 7, 50.1 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
ManuS, 7, 96.1 rathāśvaṃ hastinaṃ chattraṃ dhanaṃ dhānyaṃ paśūn striyaḥ /
ManuS, 9, 215.1 vastraṃ pattram alaṃkāraṃ kṛtānnam udakaṃ striyaḥ /
ManuS, 11, 176.1 caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca /
Rāmāyaṇa
Rām, Ay, 17, 4.2 striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ //
Rām, Ay, 31, 8.1 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt /
Rām, Ay, 94, 42.1 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ /
Rām, Ay, 96, 7.2 uvāca devī kausalyā sarvā daśarathastriyaḥ //
Rām, Ki, 11, 35.2 visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā //
Rām, Ki, 32, 22.2 striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ //
Rām, Su, 9, 34.1 nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ /
Rām, Su, 9, 44.1 tām apaśyan kapistatra paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 23.1 so 'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ /
Rām, Su, 16, 22.2 rūpayauvanasampannā rāvaṇasya varastriyaḥ //
Rām, Yu, 99, 30.2 saṃskāraḥ kriyatāṃ bhrātuḥ striyaścaitā nivartaya //
Rām, Yu, 99, 42.2 tāḥ striyo 'nunayāmāsa sāntvam uktvā punaḥ punaḥ //
Rām, Yu, 102, 27.2 na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ //
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Utt, 25, 16.2 striyo 'vatārayāmāsa sarvāstā bāṣpaviklavāḥ //
Rām, Utt, 35, 55.1 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ /
Rām, Utt, 79, 21.2 sarvā eva striyastāśca babhāṣe munipuṃgavaḥ //
Saundarānanda
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā /
Agnipurāṇa
AgniPur, 14, 25.1 striyaścārtāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ /
AgniPur, 18, 29.1 sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Utt., 40, 24.2 jāgarti rātriṃ sakalām akhinnaḥ khedayan striyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 72.2 prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ //
Harivaṃśa
HV, 2, 47.1 sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ /
HV, 5, 52.1 avadhyāś ca striyaḥ prāhus tiryagyonigateṣv api /
Kirātārjunīya
Kir, 5, 19.2 nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ //
Kāmasūtra
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 5, 6, 16.13 evaṃ parastriyaḥ prakurvīta /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 96.2 asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 28.1 mālinīraṃśukabhṛtaḥ striyo 'laṃkurute madhuḥ /
Matsyapurāṇa
MPur, 4, 54.2 sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat //
MPur, 27, 3.2 tathetyuktvopacakrāma so 'paśyadvipine striyaḥ //
MPur, 109, 20.3 gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ //
MPur, 120, 23.1 kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ /
Suśrutasaṃhitā
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Cik., 26, 23.2 sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati //
Su, Utt., 39, 280.2 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ //
Su, Utt., 39, 293.1 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ /
Su, Utt., 64, 26.2 strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 76.1 sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ /
ViPur, 5, 38, 13.2 dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ //
ViPur, 5, 38, 28.1 prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ /
Viṣṇusmṛti
ViSmṛ, 78, 36.1 gṛhaṃ surūpāḥ striyaḥ pratipadi //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 6.2 nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 23.1 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 3, 23, 48.1 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ /
BhāgPur, 4, 3, 6.1 vrajantīḥ sarvato digbhya upadevavarastriyaḥ /
BhāgPur, 4, 26, 14.1 antaḥpurastriyo 'pṛcchadvimanā iva vediṣat /
BhāgPur, 11, 4, 12.1 iti pragṛṇatāṃ teṣāṃ striyo 'tyadbhutadarśanāḥ /
BhāgPur, 11, 4, 13.1 te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ /
BhāgPur, 11, 5, 18.1 hitvātmamāyāracitā gṛhāpatyasuhṛtstriyaḥ /
Bhāratamañjarī
BhāMañj, 5, 295.1 drakṣyasi kṣatriye kṣipraṃ nihatārikulastriyaḥ /
BhāMañj, 12, 62.1 candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ /
BhāMañj, 13, 299.1 durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ /
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 25.1 vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam /
Mātṛkābhedatantra
MBhT, 8, 10.1 striyaḥ svabhāvacapalā gopituṃ na hi śakyate /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.2 varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
Rasendracintāmaṇi
RCint, 8, 215.2 nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //
Skandapurāṇa
SkPur, 3, 23.1 evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ /
Smaradīpikā
Smaradīpikā, 1, 54.1 khyātaṃ samarataṃ caiva tad virahaty anyathā striyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.2 atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 65.2 sarvāḥ striyaḥ parityajya tām eva ramayaty ayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 17.1 vanānte ca striyo dṛṣṭvā raktā raktāmbarānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 77.1 pumāṃsamabhikāṅkṣantyo yadyekaḥ kāmayet striyaḥ /