Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
Jaiminīyabrāhmaṇa
JB, 1, 37, 1.0 atra vai brahma na virājaty anātham aparāyaṇam anuttaram //
Vasiṣṭhadharmasūtra
VasDhS, 19, 23.1 akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ //
Ṛgveda
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
Arthaśāstra
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 2, 1, 26.1 bālavṛddhavyasanyanāthāṃśca rājā bibhṛyāt striyam aprajātāṃ prajātāyāśca putrān //
ArthaŚ, 4, 7, 22.1 anāthasya śarīrastham upabhogaṃ paricchadam /
Aṣṭasāhasrikā
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
Buddhacarita
BCar, 8, 61.1 sa māmanāthāṃ sahadharmacāriṇīmapāsya dharmaṃ yadi kartumicchati /
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
Mahābhārata
MBh, 1, 1, 107.2 rajasvalāṃ nāthavatīm anāthavat tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 13, 17.1 anāthāstena nāthena yathā duṣkṛtinastathā /
MBh, 1, 41, 20.1 tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat /
MBh, 1, 45, 10.1 vidhavānāthakṛpaṇān vikalāṃśca babhāra saḥ /
MBh, 1, 92, 24.23 asukhānām anāthānāṃ tiryagyoniṣu vartatām /
MBh, 1, 94, 16.1 asukhānām anāthānāṃ tiryagyoniṣu vartatām /
MBh, 1, 96, 53.90 kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati /
MBh, 1, 112, 28.2 dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara //
MBh, 1, 118, 16.2 kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ /
MBh, 1, 137, 5.5 sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān /
MBh, 1, 146, 10.1 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā /
MBh, 1, 146, 13.6 anāthatvaṃ striyo dvāraṃ duṣṭānāṃ vivṛtaṃ hi tat /
MBh, 1, 146, 15.2 anāthe sarvato lupte yathā tvaṃ dharmadarśivān /
MBh, 1, 146, 16.1 imām api ca te bālām anāthāṃ paribhūya mām /
MBh, 1, 146, 17.5 anāthatvāt sutāṃ vidvan //
MBh, 1, 146, 19.4 aśaktatvād anāthatvān mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate /
MBh, 1, 147, 2.1 kim idaṃ bhṛśaduḥkhārtau roravītho 'nāthavat /
MBh, 1, 147, 12.1 anāthā kṛpaṇā bālā yatrakvacanagāminī /
MBh, 1, 148, 5.4 anāthā nagarī nāthaṃ trātāraṃ nādhigacchati /
MBh, 1, 165, 26.2 pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat /
MBh, 1, 199, 49.28 kiṃ punastvam anāthānāṃ daridrāṇāṃ viśeṣataḥ /
MBh, 1, 206, 31.1 dīnān anāthān kaunteya parirakṣasi nityaśaḥ /
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 61, 52.2 draupadī praśnam uktvaivaṃ roravīti hyanāthavat /
MBh, 3, 13, 80.2 anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha //
MBh, 3, 33, 13.2 āsīta na ciraṃ jīved anātha iva durbalaḥ //
MBh, 3, 59, 19.2 seyam adya sabhāmadhye śete bhūmāvanāthavat //
MBh, 3, 60, 22.1 hā nātha mām iha vane grasyamānām anāthavat /
MBh, 3, 61, 22.2 vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat //
MBh, 3, 61, 49.1 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām /
MBh, 3, 116, 26.2 asakṛd rāma rāmeti vikrośantam anāthavat //
MBh, 3, 120, 3.2 te nāthavantaḥ puruṣapravīrā nānāthavat kṛcchram avāpnuvanti //
MBh, 3, 176, 36.1 kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama /
MBh, 3, 225, 6.2 tāṃ cāpyanāthām iva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām //
MBh, 4, 8, 7.1 sā samīkṣya tathārūpām anāthām ekavāsasam /
MBh, 4, 17, 21.1 andhān vṛddhāṃstathānāthān sarvān rāṣṭreṣu durgatān /
MBh, 4, 17, 29.1 evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat /
MBh, 4, 65, 17.1 eṣa vṛddhān anāthāṃśca vyaṅgān paṅgūṃśca mānavān /
MBh, 5, 30, 42.1 ye cānāthā durbalāḥ sarvakālam ātmanyeva prayatante 'tha mūḍhāḥ /
MBh, 5, 123, 20.1 yāvanāthau cariṣyete tvayā nāthena durhṛdā /
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 13, 56.1 tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat /
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 50, 37.2 bhūmāvanāthavacchete nūnaṃ nāthavatāṃ varaḥ //
MBh, 7, 55, 9.2 pāñcāleṣu ca vīreṣu hataḥ kenāsyanāthavat //
MBh, 7, 55, 19.2 yatra tvaṃ keśave nāthe saṃgrāme 'nāthavaddhataḥ //
MBh, 7, 77, 18.1 asmin hate tvayā sainyam anāthaṃ bhidyatām idam /
MBh, 7, 148, 22.2 aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat //
MBh, 7, 167, 31.1 yo 'dyānātha ivākramya pārṣatena hatastathā /
MBh, 9, 1, 43.2 mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ /
MBh, 9, 2, 9.1 ehyehi putra rājendra mamānāthasya sāṃpratam /
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 11, 9, 10.2 ekavastradharā nāryaḥ paripetur anāthavat //
MBh, 11, 16, 15.1 śrāntānāṃ cāpyanāthānāṃ nāsīt kācana cetanā /
MBh, 11, 20, 18.3 tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat //
MBh, 11, 20, 19.1 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat /
MBh, 11, 25, 4.2 dūrabandhur anātheva atīva madhurasvarā //
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 11, 26, 26.2 yathā cānāthavat kiṃciccharīraṃ na vinaśyati //
MBh, 11, 26, 42.1 ye cāpyanāthāstatrāsan nānādeśasamāgatāḥ /
MBh, 12, 28, 37.2 ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ //
MBh, 12, 29, 47.1 vidhavā yasya viṣaye nānāthāḥ kāścanābhavan /
MBh, 12, 78, 18.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 12, 79, 38.2 anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ //
MBh, 12, 86, 17.2 nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet //
MBh, 12, 86, 18.2 asākṣikam anāthaṃ vā parīkṣyaṃ tad viśeṣataḥ //
MBh, 12, 87, 24.1 kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām /
MBh, 12, 92, 34.1 kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai /
MBh, 12, 221, 39.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 134, 48.1 brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃstathā /
MBh, 15, 46, 1.3 anāthasyeva nidhanaṃ tiṣṭhatsvasmāsu bandhuṣu //
MBh, 15, 46, 10.2 anāthavat kathaṃ dagdhā iti muhyāmi cintayan //
MBh, 16, 6, 5.2 tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ //
Rāmāyaṇa
Rām, Bā, 61, 6.2 sa me nātho hy anāthasya bhava bhavyena cetasā /
Rām, Ay, 8, 16.2 anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale //
Rām, Ay, 10, 41.1 sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā /
Rām, Ay, 33, 13.1 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat /
Rām, Ay, 36, 2.1 anāthasya janasyāsya durbalasya tapasvinaḥ /
Rām, Ay, 37, 17.2 rāmam utthāya gacchantaṃ lokanātham anāthavat //
Rām, Ay, 42, 18.1 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat /
Rām, Ay, 47, 8.1 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ /
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 52, 4.3 bhūmipālātmajo bhūmau śete katham anāthavat //
Rām, Ay, 53, 24.2 na māṃ jānīta duḥkhena mriyamāṇam anāthavat /
Rām, Ay, 58, 4.2 tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat //
Rām, Ay, 58, 32.1 ubhāv api ca śokārtāv anāthau kṛpaṇau vane /
Rām, Ay, 58, 55.1 ayam ātmabhavaḥ śoko mām anātham acetanam /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 71, 7.1 yathāgatir anāthāyāḥ putraḥ pravrājito vanam /
Rām, Ay, 85, 56.2 anāthās taṃ vidhiṃ labdhvā vācam etām udairayan //
Rām, Ay, 96, 4.1 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām /
Rām, Ār, 2, 21.1 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
Rām, Ār, 5, 14.2 tvannātho 'nāthavad rāma rākṣasair vadhyate bhṛśam //
Rām, Ār, 18, 14.2 imām avasthāṃ nītāhaṃ yathānāthāsatī tathā //
Rām, Ār, 20, 5.1 anāthavad vilapasi kiṃ nu nāthe mayi sthite /
Rām, Ār, 50, 6.1 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat /
Rām, Ār, 62, 1.1 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat /
Rām, Ār, 67, 21.1 śokārtānām anāthānām evaṃ viparidhāvatām /
Rām, Ki, 8, 18.2 mamāpi tvam anāthasya prasādaṃ kartum arhasi //
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 20, 14.2 aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat //
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 29, 34.1 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ /
Rām, Ki, 54, 9.2 kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ //
Rām, Su, 23, 14.1 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat /
Rām, Su, 56, 89.2 na māṃ drakṣyati kākutstho mriye sāham anāthavat //
Rām, Yu, 36, 28.1 paryavasthāpayātmānam anāthaṃ māṃ ca vānara /
Rām, Yu, 38, 17.2 mama nāthāvanāthāyā nihatau rāmalakṣmaṇau //
Rām, Yu, 80, 41.2 vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ //
Rām, Yu, 82, 25.2 apaśyantyo bhayasyāntam anāthā vilapāmahe //
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Utt, 17, 25.1 yasmāt tu dharṣitā cāham apāpā cāpyanāthavat /
Rām, Utt, 47, 16.1 muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat /
Rām, Utt, 48, 6.3 dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat //
Rām, Utt, 64, 11.1 saṃpratyanātho viṣaya ikṣvākūṇāṃ mahātmanām /
Saundarānanda
SaundĀ, 14, 39.1 anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati /
Agnipurāṇa
AgniPur, 6, 29.1 dattvā dānāni viprebhyo dīnānāthebhya eva saḥ /
Bodhicaryāvatāra
BoCA, 3, 17.1 anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām /
BoCA, 10, 26.2 anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 49.2 dṛṣṭvā ca sāsram ākāśam anātha idam abravīt //
BKŚS, 12, 33.2 anāthāpi na vaḥ kācit kenacit paribhūyate //
BKŚS, 18, 146.1 gṛhaṃ vikrīya niḥsāram anāthā jananī tava /
BKŚS, 18, 248.2 tvādṛṅnātho hy anātho 'pi mukhyo nāthavatām iti //
BKŚS, 18, 470.2 hatasvapānthasārthatvād anātho mām anāthata //
BKŚS, 25, 3.2 tad anāthamatodvignaṃ māṃ vinītavad uktavān //
Daśakumāracarita
DKCar, 2, 2, 123.1 yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
Divyāvadāna
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 2, 484.2 anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva /
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 65.0 athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ //
Divyāv, 19, 435.1 tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam //
Kāmasūtra
KāSū, 5, 5, 8.1 vidhavānāthāpravrajitābhiḥ saha sūtrādhyakṣasya //
Kātyāyanasmṛti
KātySmṛ, 1, 965.2 anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam //
Kūrmapurāṇa
KūPur, 2, 23, 51.1 anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
KūPur, 2, 39, 77.1 anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā /
Laṅkāvatārasūtra
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 62, 26.2 māmanāthāmapahāya tapa āsthitavānasi //
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
LiPur, 2, 39, 8.1 dīnāndhakṛpaṇānāthabālavṛddhakṛśāturān /
Matsyapurāṇa
MPur, 1, 31.2 asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
Viṣṇupurāṇa
ViPur, 1, 12, 16.1 dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi /
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
Viṣṇusmṛti
ViSmṛ, 3, 65.1 bālānāthastrīdhanāni rājā paripālayet //
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
Bhairavastava
Bhairavastava, 1, 1.2 bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 17.2 tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho //
BhāgPur, 1, 17, 1.2 tatra gomithunaṃ rājā hanyamānam anāthavat /
BhāgPur, 4, 8, 66.1 apy anāthaṃ vane brahman mā smādanty arbhakaṃ vṛkāḥ /
BhāgPur, 4, 14, 37.2 apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ //
BhāgPur, 4, 25, 42.2 yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 17, 57.2 anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ //
Bhāratamañjarī
BhāMañj, 7, 255.2 raṇe reṇubhirākīrṇaḥ śeṣe kathamanāthavat //
BhāMañj, 13, 358.1 anāthāndurbalānrakṣetkṛpaṇāṃścānulepayet /
Garuḍapurāṇa
GarPur, 1, 107, 23.1 anāthapretavahanātprāṇāyāmena śudhyati /
Hitopadeśa
Hitop, 2, 18.2 jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati //
Kathāsaritsāgara
KSS, 1, 2, 44.1 tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau /
KSS, 1, 4, 112.1 anāthaśava ityadya balāddagdhastavodaye /
KSS, 2, 1, 56.2 dadarśānātham ātmānaṃ durgamādritaṭasthitam //
KSS, 4, 1, 116.1 śrutvā cānāthaśaraṇaṃ lokādvatseśvaraṃ tataḥ /
KSS, 4, 3, 18.2 na prayacchatyanāthāyā bhojanācchādanādikam //
Tantrāloka
TĀ, 8, 398.2 vyāpī vyomātmako 'nanto 'nāthastacchaktibhāginaḥ //
TĀ, 8, 403.2 anāśrito 'nāthamayam anantaṃ khavapuḥ sadā //
TĀ, 8, 425.2 vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ //
Caurapañcaśikā
CauP, 1, 25.2 bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 41.1 anāthaṃ pāpakarmāṇaṃ vimukhaṃ puṇyakarmaṇi /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 40.1 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
SDhPS, 15, 83.1 te khalvanāthabhūtamātmānaṃ samanupaśyanto 'śaraṇamātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 49.1 dīnānāthaviśiṣṭebhyo dhanaṃ sarvaṃ parityaja /
SkPur (Rkh), Revākhaṇḍa, 36, 6.1 tamuvācābhiśaptaṃ cāpyanāthaṃ ca sureśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 3.2 anāthā vikalā vyaṅgā magnā ye duḥkhasāgare //
SkPur (Rkh), Revākhaṇḍa, 172, 25.1 niḥpuṃsī strī hyanāthāhaṃ bhavāmi bhavato matam /
SkPur (Rkh), Revākhaṇḍa, 181, 37.1 sarvalokaiḥ parityaktamanāthamiva taṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 192, 58.1 prasannānāmanāthānāṃ tathā nāthavatāṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /