Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyālaṃkāra
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Gṛhastharatnākara
Nibandhasaṃgraha
Rājanighaṇṭu

Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 77.0 acaturavicaturasucaturastrīpuṃsadhenvanaḍuharksāmavāṅmanasākṣibhruvadāragavorvaṣṭhīvapadaṣṭhīvanaktaṃdivarātriṃdivāhardivasarajasaniḥśreyasapuruṣāyuṣadvyāyuṣatryāyuṣargyajuṣajātokṣamahokṣavṛddhokṣopaśunagoṣṭhaśvāḥ //
Carakasaṃhitā
Ca, Śār., 2, 18.1 bījāt samāṃśād upataptabījāt strīpuṃsaliṅgī bhavati dviretāḥ /
Ca, Śār., 8, 3.0 strīpuṃsayor avyāpannaśukraśoṇitagarbhāśayayoḥ śreyasīṃ prajāmicchatos tadarthābhinirvṛttikaraṃ karmopadekṣyāmaḥ //
Ca, Śār., 8, 4.1 athāpyetau strīpuṃsau snehasvedābhyām upapādya vamanavirecanābhyāṃ saṃśodhya krameṇa prakṛtimāpādayet /
Mahābhārata
MBh, 1, 113, 15.2 cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi //
MBh, 11, 27, 22.1 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ /
MBh, 13, 12, 1.2 strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet /
Manusmṛti
ManuS, 1, 115.1 sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api /
ManuS, 9, 25.1 eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā /
ManuS, 9, 100.2 eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ //
ManuS, 9, 102.1 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
Rāmāyaṇa
Rām, Ay, 41, 4.2 sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ //
Amarakośa
AKośa, 1, 123.2 bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyām //
AKośa, 2, 279.2 upādhyāyānyupādhyāyī poṭā strīpuṃsalakṣaṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 31.2 strīpuṃsayor adṛśyanta padāni salilāntike //
BKŚS, 11, 75.1 strīpuṃsatām āgatayor anabhipretanidrayoḥ /
BKŚS, 19, 102.1 anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām /
BKŚS, 19, 113.1 yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ /
Daśakumāracarita
DKCar, 2, 2, 44.1 kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ //
Kāmasūtra
KāSū, 1, 2, 18.1 saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate //
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
Kāvyālaṃkāra
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
Nāradasmṛti
NāSmṛ, 1, 1, 18.2 strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam //
NāSmṛ, 2, 12, 1.2 strīpuṃsayoganāmaitad vivādapadam ucyate //
NāSmṛ, 2, 12, 2.1 strīpuṃsayos tu saṃbandhād varaṇaṃ prāg vidhīyate /
NāSmṛ, 2, 12, 90.2 strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ //
Suśrutasaṃhitā
Su, Nid., 5, 28.1 strīpuṃsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ /
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Yājñavalkyasmṛti
YāSmṛ, 3, 72.1 strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite /
Garuḍapurāṇa
GarPur, 1, 59, 41.1 ekīkṛtyākṣarānmātraṃ nāmnoḥ strīpuṃsayostribhiḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
GṛRĀ, Gāndharvalakṣaṇa, 5.2 vivikte svayamanyonyaṃ strīpuṃsayoryaḥ samāgamaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
Rājanighaṇṭu
RājNigh, 2, 33.1 strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu /
RājNigh, Manuṣyādivargaḥ, 8.2 ṣaṇḍḥaḥ paṇḍaśca nārī tu poṭā strīpuṃsalakṣaṇā //