Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 57, 86.3 kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam //
MBh, 5, 69, 6.1 sahasraśīrṣaṃ puruṣaṃ purāṇam anādimadhyāntam anantakīrtim /
MBh, 6, BhaGī 10, 3.1 yo māmajamanādiṃ ca vetti lokamaheśvaram /
MBh, 6, BhaGī 11, 19.1 anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram /
MBh, 6, BhaGī 13, 19.1 prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi /
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 12, 47, 47.2 anādir ādir viśvasya tasmai viśvātmane namaḥ //
MBh, 12, 199, 13.1 anāditvād amadhyatvād anantatvācca so 'vyayaḥ /
MBh, 12, 199, 19.1 anāditvād anantatvāt tad anantam athāvyayam /
MBh, 12, 203, 11.1 kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam /
MBh, 12, 210, 7.2 anādyantāvubhāvetāvaliṅgau cāpyubhāvapi //
MBh, 12, 210, 33.2 tṛṣṇātantur anādyantastathā dehagataḥ sadā //
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 241, 5.1 anādinidhanaṃ nityam āsādya vicarennaraḥ /
MBh, 12, 271, 19.1 anādinidhanaḥ śrīmān harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 290, 97.1 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam /
MBh, 12, 295, 12.1 anādinidhanāvetāvubhāveveśvarau matau /
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 12, 300, 2.2 anādinidhano brahmā nityaścākṣara eva ca //
MBh, 12, 316, 53.1 anādinidhanaṃ jantum ātmani sthitam avyayam /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 337, 51.1 anādinidhanaṃ loke cakrahastaṃ ca māṃ mune /
MBh, 12, 350, 7.2 anādinidhano vipra kim āścaryam ataḥ param //