Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 2, 100.10 vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca //
LAS, 2, 101.5 tatra yadāśrayam anādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ /
LAS, 2, 101.16 vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 138.8 eṣa hi mahāmate asallakṣaṇasamāropavikalpo 'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
LAS, 2, 148.6 yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk /
LAS, 2, 148.10 anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate /
LAS, 2, 148.10 anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.6 sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti /
LAS, 2, 153.8 evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.15 evameva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate /
LAS, 2, 158.1 anādigatisaṃsāre bhāvagrāhopagūhitam /
LAS, 2, 163.2 anādidoṣasambandhād bālāḥ kalpanti mohitāḥ //
LAS, 2, 170.17 tatra mahāmate abhilāpasvabhāvābhiniveśo 'nādikālavākprapañcavāsanābhiniveśāt pravartate /