Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 2, 1, 7.0 upaniṣkramya sthaṇḍila evaitā āhutīr juhoti //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
Chāndogyopaniṣad
ChU, 5, 2, 7.7 carmaṇi vā sthaṇḍile vā vācaṃyamo 'prasāhaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Gopathabrāhmaṇa
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
Kauśikasūtra
KauśS, 13, 41, 4.1 araṇī pratāpya sthaṇḍilaṃ parimṛjya //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
Khādiragṛhyasūtra
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 54, 17.0 sthaṇḍile divācarebhyo bhūtebhya iti divā //
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
VaikhGS, 3, 21, 9.0 grāmaṃ pradakṣiṇīkṛtya sāyaṃ sthaṇḍile sahasraṃ piṣṭena somarūpāṇi karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
Vaitānasūtra
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 11.1 sthaṇḍilaśāyī //
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
Āpastambagṛhyasūtra
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 2.1 caturaśraṃ gomayena sthaṇḍilam upalipya //
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 15.0 sthaṇḍilācchayitari vrate //
Carakasaṃhitā
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Mahābhārata
MBh, 1, 57, 68.57 sthaṇḍilaṃ caturasraṃ ca gomayenopalipya ca /
MBh, 7, 56, 1.3 spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe /
MBh, 8, 48, 3.2 ānīya naḥ śatrumadhyaṃ sa kasmāt samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ //
MBh, 9, 4, 18.3 sthaṇḍile nityadā śete yāvad vairasya yātanā //
MBh, 13, 7, 8.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 57, 15.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 129, 51.2 sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam //
MBh, 13, 130, 10.1 vīrāsanagatair nityaṃ sthaṇḍile śayanaistathā /
MBh, 13, 130, 45.1 sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ /
MBh, 13, 130, 46.1 sthaṇḍilasya phalānyāhur yānāni śayanāni ca /
Manusmṛti
ManuS, 10, 71.2 abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //
Rāmāyaṇa
Rām, Ay, 82, 12.2 sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam //
Rām, Ay, 93, 27.2 sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca //
Rām, Ay, 103, 13.1 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe /
Rām, Su, 18, 25.2 vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā //
Amarakośa
AKośa, 2, 423.2 vediḥ pariṣkṛtā bhūmiḥ same sthaṇḍilacatvare //
AKośa, 2, 451.2 yaḥ sthaṇḍile vratavaśācchete sthaṇḍilaśāyyasau //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 16.1 tato bhadrāsanaṃ tyaktvā vasudhāsthaṇḍile sthitaḥ /
BKŚS, 14, 59.1 āsannasthaṇḍilasthau tau pṛṣṭavān atha vegavān /
Divyāvadāna
Divyāv, 2, 561.0 upasaṃkramya tasmādāśramapadāt puṣpaphalamṛddhyā śāmitam salilaṃ śoṣitam haritaśāḍvalaṃ kṛṣṇaṃ sthaṇḍilāni pātitāni //
Divyāv, 9, 48.0 sthaṇḍilāni pātayata //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Kumārasaṃbhava
KumSaṃ, 5, 12.2 aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale //
Kāmasūtra
KāSū, 1, 4, 4.16 sthaṇḍilapīṭhikā ca sakusumeti bhavanavinyāsaḥ //
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
Kūrmapurāṇa
KūPur, 2, 22, 98.2 sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu //
KūPur, 2, 37, 94.1 sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
Liṅgapurāṇa
LiPur, 1, 31, 23.1 sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
LiPur, 2, 23, 31.2 liṅge ca pūjayeddevaṃ sthaṇḍile vā sadāśivam //
LiPur, 2, 24, 37.1 yaḥ śivaṃ pūjayedevaṃ liṅge vā sthaṇḍile'pi vā /
LiPur, 2, 26, 26.2 aghorārcāvidhānaṃ ca liṅge vā sthaṇḍile 'pi vā //
LiPur, 2, 26, 27.1 sthaṇḍilātkoṭiguṇitaṃ liṅgārcanamanuttamam /
LiPur, 2, 28, 22.2 aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā //
LiPur, 2, 36, 4.1 tasyāstu dakṣiṇe bhāge sthaṇḍile viṣṇumarcayet /
LiPur, 2, 43, 4.1 digvidikṣu prakartavyaṃ sthaṇḍilaṃ vālukāmayam /
LiPur, 2, 44, 2.1 praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau /
LiPur, 2, 45, 8.2 śalyamuddhṛtya yatnena sthaṇḍilaṃ saikataṃ bhuvi //
LiPur, 2, 45, 9.2 sthaṇḍilaṃ vā prakartavyamiṣumātraṃ punaḥ punaḥ //
LiPur, 2, 45, 12.1 sampūjya sthaṇḍile vahnau homayetsamidādibhiḥ /
LiPur, 2, 47, 24.2 athavā pañcakuṇḍaikaṃ sthaṇḍilaṃ caikameva ca //
Matsyapurāṇa
MPur, 74, 11.2 sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca //
MPur, 77, 3.1 sthaṇḍile padmamālikhya kuṅkumena sakarṇikam /
MPur, 81, 12.2 tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā //
MPur, 81, 14.2 sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet //
MPur, 81, 15.2 sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ //
MPur, 93, 95.1 viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā /
MPur, 93, 97.2 daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari /
MPur, 98, 6.2 gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ //
MPur, 156, 10.1 śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Viṣṇusmṛti
ViSmṛ, 19, 16.1 sthaṇḍilaśāyinaḥ //
ViSmṛ, 67, 21.1 sthaṇḍile divācarebhyo bhūtebhya iti divā //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 44.1 sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani /
Garuḍapurāṇa
GarPur, 1, 10, 1.2 rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye /
GarPur, 1, 18, 15.1 mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
GarPur, 1, 43, 16.1 vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam /
GarPur, 1, 48, 33.2 abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet //
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
Kālikāpurāṇa
KālPur, 52, 18.1 uttarābhimukho bhūtvā sthaṇḍilaṃ mārjayet tataḥ /
KālPur, 52, 20.1 tataḥ savyena hastena gṛhītvā sthaṇḍilaṃ śuciḥ /
KālPur, 55, 87.2 śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā //
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, Trayodaśam āhnikam, 42.0 nityanaimittikayos tu sthaṇḍilādyarcanahavane eva //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 8.0 tatra bāhyaṃ sthaṇḍilam ānandapūrṇaṃ vīrapātram aruṇaḥ paṭaḥ pūrvoktam api vā liṅgādi //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 2, 42.1 sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ /
TĀ, 6, 3.1 maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam /
TĀ, 12, 3.1 bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ /
TĀ, 12, 8.1 itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam /
TĀ, 26, 38.1 sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ /
TĀ, 26, 39.2 tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ //
TĀ, 26, 41.1 tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam /
TĀ, 26, 47.1 āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ /
TĀ, 26, 76.2 uktaḥ sthaṇḍilayāgo 'yaṃ nityakarmaṇi śambhunā //
Haribhaktivilāsa
HBhVil, 2, 47.2 hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi //
HBhVil, 5, 252.2 śālagrāme manau yantre sthaṇḍile pratimādiṣu /
HBhVil, 5, 256.1 sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani /
HBhVil, 5, 260.1 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam /
HBhVil, 5, 440.2 hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 3.2 saṃsthāpyasthaṇḍile devaṃ raktacandanacarcitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //