Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 1, 60.1 tasmādanādinidhanaṃ karmayogaparāyaṇaḥ /
KūPur, 1, 1, 109.2 anādinidhanaṃ devaṃ devadevaṃ pitāmaham //
KūPur, 1, 2, 27.1 anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā /
KūPur, 1, 2, 59.2 anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ //
KūPur, 1, 9, 43.2 anādinidhanaṃ brahma tameva śaraṇaṃ vraja //
KūPur, 1, 9, 57.2 anādinidhano 'cintyo lokānāmīśvaro mahān //
KūPur, 1, 11, 81.1 anādinidhanāmoghā kāraṇātmā kalākalā /
KūPur, 1, 19, 14.3 anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam //
KūPur, 2, 11, 115.1 tasmād anādinidhanaṃ viṣṇumātmānamavyayam /
KūPur, 2, 32, 26.2 dhyāyan devaṃ jagadyonimanādinidhanaṃ param //
Liṅgapurāṇa
LiPur, 2, 6, 2.3 anādinidhanaḥ śrīmāndhātā nārāyaṇaḥ prabhuḥ //
LiPur, 2, 9, 13.1 anādinidhano dhātā bhagavānviṣṇuravyayaḥ /
LiPur, 2, 15, 16.1 kecidāhurmahādevam anādinidhanaṃ prabhum /
Viṣṇupurāṇa
ViPur, 1, 12, 32.1 te sametya jagadyonim anādinidhanaṃ harim /
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
Viṣṇusmṛti
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 28.1 manye tvāṃ kālam īśānam anādinidhanaṃ vibhum /
BhāgPur, 11, 3, 8.2 anādinidhanaḥ kālo hy avyaktāyāpakarṣati //
Bhāratamañjarī
BhāMañj, 13, 1202.3 anādinidhanaḥ śuddho vedyaḥ sūkṣmo nirañjanaḥ //
Garuḍapurāṇa
GarPur, 1, 131, 13.2 anādinidhanaṃ viṣṇuṃ trilokeśaṃ trivikramam //
Ānandakanda
ĀK, 1, 19, 3.1 anādinidhanaḥ sūkṣmaḥ sthūlo vyāptaḥ sadātanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 21.2 purā puruṣamadrākṣamanādinidhanaṃ prabhum //