Occurrences

Atharvaprāyaścittāni
Amarakośa
Bṛhatkathāślokasaṃgraha
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Gītagovinda
Narmamālā
Ānandakanda
Āryāsaptaśatī

Atharvaprāyaścittāni
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
Amarakośa
AKośa, 2, 6.1 ūṣavān ūṣaro dvāv apy anyaliṅgau sthalaṃ sthalī /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 80.2 upatyakāsthalī meroḥ phullaiḥ kalpadrumair iva //
Śatakatraya
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 9.2 samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ //
Bhāratamañjarī
BhāMañj, 1, 769.1 tasyāḥ kaṭākṣanayanairvibabhau kānanasthalī /
Gītagovinda
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Narmamālā
KṣNarm, 3, 24.1 vistīrṇaśroṇipulinā pīvarorukucasthalī /
KṣNarm, 3, 31.1 saṃsmarantī ratisukhaṃ pīvarorukucasthalī /
Ānandakanda
ĀK, 1, 19, 22.1 palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī /
Āryāsaptaśatī
Āsapt, 2, 252.2 gaṇḍasthalīva tasyāḥ pāṇḍuritā bhavanabhittir api //