Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 119, 30.1 pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃcid upetya ca /
MBh, 1, 119, 32.3 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam //
MBh, 1, 119, 34.3 gambhīraṃ bhīmavegaṃ ca sthalājjalam apātayat /
MBh, 1, 119, 43.19 pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam /
MBh, 1, 119, 43.55 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam /
MBh, 1, 119, 43.56 sa hi tat sthalam āsādya śrāntaścāpsu viśeṣataḥ /
MBh, 1, 119, 43.59 śūlāny apsu nikhānyāśu sthalājjalam apātayat /
MBh, 1, 121, 4.6 ramyaguhyasthalāṃ nṛpa /
MBh, 1, 166, 46.1 sa samudrormivegena sthale nyasto mahāmuniḥ /
MBh, 1, 167, 10.1 tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānam ātmanā /
MBh, 1, 200, 9.5 nabhaḥsthalena divyena durlabhenātapasvinām /
MBh, 1, 209, 9.2 utkarṣati jalāt kaścit sthalaṃ puruṣasattamaḥ //
MBh, 2, 3, 33.1 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ /
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 2, 43, 9.1 punar vasanam utkṣipya pratariṣyann iva sthalam /
MBh, 2, 68, 4.1 adya devāḥ samprayātāḥ samair vartmabhir asthalaiḥ /
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 174, 3.2 bahūn prapātāṃś ca samīkṣya vīrāḥ sthalāni nimnāni ca tatra tatra //
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 7, 68, 49.1 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave /
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 8, 28, 36.1 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca /
MBh, 12, 84, 54.1 āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam /
MBh, 12, 125, 11.1 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ /
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 12, 141, 21.2 mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire //
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 13, 50, 21.2 matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca //
MBh, 13, 139, 24.2 darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam //
MBh, 14, 42, 18.2 sthalam āpastathākāśaṃ janma cāpi caturvidham //
MBh, 14, 49, 30.1 nāvaṃ na śakyam āruhya sthale viparivartitum /
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /