Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śira'upaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Gopathabrāhmaṇa
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
Taittirīyasaṃhitā
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
Vasiṣṭhadharmasūtra
VasDhS, 6, 17.1 antarjale devagṛhe valmīke mūṣakasthale /
Arthaśāstra
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 6, 8.1 sthalapatho vāripathaśca vaṇikpathaḥ //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 20.1 tataḥ sārapādena sthalavyavahāram adhvanā kṣemeṇa prayojayet //
Avadānaśataka
AvŚat, 13, 1.3 te mārgāt paribhraṣṭā vālukāsthalam anuprāptāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 6, 2, 129.0 kūlasūdasthalakarṣāḥ sañjñāyām //
Aṣṭādhyāyī, 8, 3, 96.0 vikuśamiparibhyaḥ sthalam //
Buddhacarita
BCar, 14, 26.2 sthalasthāḥ sthalasaṃsthaiśca prāpya caivetaretaraiḥ //
BCar, 14, 26.2 sthalasthāḥ sthalasaṃsthaiśca prāpya caivetaretaraiḥ //
Carakasaṃhitā
Ca, Sū., 1, 81.3 ānūpaṃ sthalajaṃ caiva klītakaṃ dvividhaṃ smṛtam //
Ca, Sū., 27, 55.1 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ /
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Mahābhārata
MBh, 1, 119, 30.1 pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃcid upetya ca /
MBh, 1, 119, 32.3 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam //
MBh, 1, 119, 34.3 gambhīraṃ bhīmavegaṃ ca sthalājjalam apātayat /
MBh, 1, 119, 43.19 pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam /
MBh, 1, 119, 43.55 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam /
MBh, 1, 119, 43.56 sa hi tat sthalam āsādya śrāntaścāpsu viśeṣataḥ /
MBh, 1, 119, 43.59 śūlāny apsu nikhānyāśu sthalājjalam apātayat /
MBh, 1, 121, 4.6 ramyaguhyasthalāṃ nṛpa /
MBh, 1, 166, 46.1 sa samudrormivegena sthale nyasto mahāmuniḥ /
MBh, 1, 167, 10.1 tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānam ātmanā /
MBh, 1, 200, 9.5 nabhaḥsthalena divyena durlabhenātapasvinām /
MBh, 1, 209, 9.2 utkarṣati jalāt kaścit sthalaṃ puruṣasattamaḥ //
MBh, 2, 3, 33.1 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ /
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 2, 43, 9.1 punar vasanam utkṣipya pratariṣyann iva sthalam /
MBh, 2, 68, 4.1 adya devāḥ samprayātāḥ samair vartmabhir asthalaiḥ /
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 174, 3.2 bahūn prapātāṃś ca samīkṣya vīrāḥ sthalāni nimnāni ca tatra tatra //
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 7, 68, 49.1 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave /
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 8, 28, 36.1 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca /
MBh, 12, 84, 54.1 āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam /
MBh, 12, 125, 11.1 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ /
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 12, 141, 21.2 mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire //
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 13, 50, 21.2 matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca //
MBh, 13, 139, 24.2 darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam //
MBh, 14, 42, 18.2 sthalam āpastathākāśaṃ janma cāpi caturvidham //
MBh, 14, 49, 30.1 nāvaṃ na śakyam āruhya sthale viparivartitum /
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /
Manusmṛti
ManuS, 1, 44.2 yāni caivaṃprakārāṇi sthalajāny audakāni ca //
ManuS, 6, 13.1 sthalajodakaśākāni puṣpamūlaphalāni ca /
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
ManuS, 7, 192.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
ManuS, 8, 247.1 gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca /
Rāmāyaṇa
Rām, Ay, 53, 7.1 jalajāni ca puṣpāṇi mālyāni sthalajāni ca /
Rām, Ay, 74, 8.2 vidhamanti sma durgāṇi sthalāni ca tatas tataḥ //
Rām, Ār, 10, 37.1 sthalaprāye vanoddeśe pippalīvanaśobhite /
Rām, Ār, 12, 22.1 tataḥ sthalam upāruhya parvatasyāvidūrataḥ /
Rām, Ki, 25, 23.2 sugandhīni ca mālyāni sthalajāny ambujāni ca //
Rām, Ki, 47, 9.1 snigdhapattrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ /
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Rām, Yu, 54, 14.1 te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt /
Rām, Yu, 93, 19.1 sthalanimnāni bhūmeśca samāni viṣamāṇi ca /
Rām, Utt, 79, 15.2 iti buddhiṃ samāsthāya jalāt sthalam upāgamat //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Amarakośa
AKośa, 2, 6.1 ūṣavān ūṣaro dvāv apy anyaliṅgau sthalaṃ sthalī /
Amaruśataka
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 54.1 sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet /
Bhallaṭaśataka
BhallŚ, 1, 26.1 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā /
Bodhicaryāvatāra
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 1.1 tato madāndhavanitākapolasthalakauśalam /
BKŚS, 9, 12.1 nimnena salilaṃ yāti pulinaṃ sikatāsthalam /
BKŚS, 10, 26.2 na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate //
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
BKŚS, 17, 89.2 jātam ucchvasitaṃ svinnakapolasthalapīvaram //
BKŚS, 20, 82.2 nīlārdhorukasaṃvītaviśālajaghanasthalām //
BKŚS, 20, 225.1 sthalakacchapakalpāya vainateyaparākramaḥ /
BKŚS, 20, 241.1 karṇikārāmalair aṅgaiḥ pṛthulair jaghanasthalaiḥ /
BKŚS, 20, 320.2 avasaṃ divasān etān kadācit kāśyapasthale //
Daśakumāracarita
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 2, 154.1 graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Divyāvadāna
Divyāv, 2, 334.0 anāthapiṇḍado gṛhapatiḥ saṃlakṣayati nūnaṃ jalayānena khinna idānīṃ sthalayānenāgataḥ //
Divyāv, 3, 10.1 uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale /
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 374.0 tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena samprasthito mūlaphalāni bhakṣayamāṇaḥ //
Divyāv, 17, 405.1 vividhaiḥ sthalajaiḥ śakunakair valgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 104.1 yato 'nantaraṃ samudravelayotsārya sthale prakṣiptam //
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harivaṃśa
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 5, 39.1 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ /
Kir, 8, 32.1 śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ /
Kir, 8, 55.1 itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //
Kir, 16, 15.2 na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //
Kir, 16, 30.1 aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām /
Kumārasaṃbhava
KumSaṃ, 1, 33.2 ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām //
Kāmasūtra
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kūrmapurāṇa
KūPur, 2, 17, 34.2 jalecarān sthalacarān prāṇinaśceti dhāraṇā //
KūPur, 2, 43, 39.1 tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam /
Liṅgapurāṇa
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā //
LiPur, 2, 1, 11.1 viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
LiPur, 2, 1, 18.1 viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
LiPur, 2, 1, 60.2 viṣṇusthale ca māṃ stauti śiṣyaireṣa samantataḥ //
LiPur, 2, 5, 105.2 prāha tāṃ parvatastatra tasya vakṣaḥsthale śubhe //
LiPur, 2, 5, 107.1 vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
LiPur, 2, 36, 7.1 āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale /
Matsyapurāṇa
MPur, 16, 22.1 gomayenopalipte tu dakṣiṇapravaṇe sthale /
MPur, 55, 10.1 cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam /
MPur, 60, 2.3 vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam //
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 118, 39.1 śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ /
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 151, 34.2 cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram //
MPur, 154, 241.1 bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ /
MPur, 154, 273.1 ruroda cāpi bahuśo dīnā ramye sthale tu sā /
MPur, 154, 303.2 jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam //
Meghadūta
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Nāradasmṛti
NāSmṛ, 2, 11, 5.1 abhijñātaiś ca valmīkasthalanimnonnatādibhiḥ /
NāSmṛ, 2, 11, 13.1 avaskarasthalaśvabhrabhramasyandanikādibhiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
Saṃvitsiddhi
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
Suśrutasaṃhitā
Su, Sū., 6, 34.1 bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā /
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Sū., 46, 16.1 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Viṣṇupurāṇa
ViPur, 1, 6, 6.2 pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ //
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 9, 104.1 tato 'valokitā devā harivakṣaḥsthalasthayā /
ViPur, 1, 9, 115.3 śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām //
ViPur, 1, 9, 125.2 tyajethā mama devasya viṣṇor vakṣaḥsthalālaye //
ViPur, 1, 15, 151.2 yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ //
ViPur, 1, 17, 43.2 śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ //
ViPur, 1, 21, 23.2 sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
ViPur, 2, 13, 63.1 vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau /
ViPur, 5, 5, 16.1 nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ /
ViPur, 5, 17, 20.2 pralambabāhumāyāmituṅgoraḥsthalamunnasam //
ViPur, 5, 34, 17.2 vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
ViPur, 6, 3, 36.1 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 23.2 kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām //
ViSmṛ, 5, 131.1 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan daśapaṇān daṇḍyaḥ //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 151.1 nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ /
YāSmṛ, 2, 263.1 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa /
YāSmṛ, 3, 272.1 haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ /
Śatakatraya
ŚTr, 1, 17.2 abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām //
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 2, 25.2 upari suratakhedasvinnagaṇḍasthalānāmadharamadhu vadhūnāṃ bhāgyavantaḥ pibanti //
Abhidhānacintāmaṇi
AbhCint, 1, 22.1 pañcendriyāścebhakekimatsyādyāḥ sthalakhāmbugāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 6, 14.1 anye ca vividhā jīvā jalasthalanabhaukasaḥ /
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
BhāgPur, 2, 10, 40.1 dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ /
Bhāratamañjarī
BhāMañj, 1, 277.2 sthūlāsrakaṇahāreṇa bhūṣayantī kucasthalam //
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 891.1 so 'pi taddarśanātkṣipraṃ vastrāvṛtakucasthalāḥ /
BhāMañj, 5, 274.1 kuśastūlam athāmandīṃ vāraṇāhvamapi sthalam /
BhāMañj, 19, 300.1 uraḥsthalāsthinirgharṣānnakhakrakacapañjare /
Garuḍapurāṇa
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
GarPur, 1, 115, 72.2 bhānoḥ padme jale prītiḥ sthaloddharaṇaśoṣaṇaḥ //
Gītagovinda
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
GītGov, 7, 61.1 sthalajalaruharucikaracaraṇena /
GītGov, 10, 12.1 sthalakamalagañjanam mama hṛdayarañjanam janitaratiraṅgaparabhāgam /
Hitopadeśa
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 186.11 sthale gacchato 'sya kā vidhā /
Hitop, 1, 193.5 tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ /
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 38.1 gūḍhacāraś ca yo jale sthale ca carati /
Hitop, 3, 59.6 kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ /
Hitop, 3, 83.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Hitop, 3, 86.2 tasmād aśvādhiko rājā vijayī sthalavigrahe //
Hitop, 4, 11.7 sthale gacchatas te ko vidhiḥ /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 19.8 kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kālikāpurāṇa
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
Mātṛkābhedatantra
MBhT, 11, 23.1 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ /
MBhT, 14, 28.1 bhadrābhadravicāraṃ ca yā karoti gurusthale /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
Rasaratnasamuccaya
RRS, 13, 1.2 saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram //
Rasārṇava
RArṇ, 4, 58.1 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
RArṇ, 18, 26.2 jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet //
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
RājNigh, Parp., 83.1 sthalādipadminī gaulyā tiktā śītā ca vāntinut /
RājNigh, Pipp., 147.1 śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā /
RājNigh, Kar., 12.1 sthalādikumudaḥ prokto divyapuṣpo harapriyaḥ /
RājNigh, Pānīyādivarga, 77.1 asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale /
RājNigh, Māṃsādivarga, 7.2 sthānato 'pi trayas te tu bilasthalajalāśrayāḥ //
RājNigh, Siṃhādivarga, 100.1 sthale karituraṃgādyā yāvantaḥ santi jantavaḥ /
Tantrāloka
TĀ, 8, 83.2 sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate //
Ānandakanda
ĀK, 1, 2, 25.2 samasthale ca prākāraparighārgalabhūṣite //
ĀK, 1, 3, 53.1 śucisthale vā saṃstīrya saikataṃ vartulākṛtim /
ĀK, 1, 6, 56.2 jalena jalarūpī syātsthalena sthalatāṃ vrajet //
ĀK, 1, 6, 56.2 jalena jalarūpī syātsthalena sthalatāṃ vrajet //
ĀK, 1, 16, 126.1 kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale /
ĀK, 1, 17, 55.1 purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā /
ĀK, 1, 19, 138.2 saudhasthale samāsīnaḥ śaśāṅkakiraṇāhvayān //
ĀK, 1, 20, 166.1 vidyunmālānibhe cakre'nāhate hṛdayasthale /
ĀK, 1, 21, 9.1 sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam /
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
ĀK, 2, 8, 54.1 samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike /
Āryāsaptaśatī
Āsapt, 2, 496.1 vividhāyudhavraṇārbudaviṣame vakṣaḥsthale priyatamasya /
Āsapt, 2, 538.1 vakṣaḥsthalasupte mama mukham upadhātuṃ na maulim ālabhase /
Āsapt, 2, 584.1 sthalakamalamugdhavapuṣā sātaṅkāṅkasthitaikacaraṇena /
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
Śyainikaśāstra
Śyainikaśāstra, 3, 64.1 ūṣarādisthale yasyāṃ lakṣyīkṛtyopavāhitāḥ /
Abhinavacintāmaṇi
ACint, 1, 1.1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām /
ACint, 1, 1.1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām /
Bhāvaprakāśa
BhPr, 6, 2, 132.0 jāyate kṣīrakākolī mahāmedodbhavasthale //
Gheraṇḍasaṃhitā
GherS, 7, 18.1 jale viṣṇuḥ sthale viṣṇur viṣṇuḥ parvatamastake /
Haribhaktivilāsa
HBhVil, 4, 170.3 vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 213.7 ambarasthāne śrīmadvakṣaḥsthalam ūhyam /
HBhVil, 5, 296.2 gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat /
Haṃsadūta
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Kokilasaṃdeśa
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 4.2 govāṭe vā gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 12, 17.1 jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
ParDhSmṛti, 12, 17.1 jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 26.2, 4.0 anyatrāpi prabhūtasthale caiṣopayujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.2 śarvasyoraḥsthalājjajñe umā kucavimardanāt //
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 90, 51.2 hato vakṣaḥsthale pāpo mṛtāvastho rathopari //
SkPur (Rkh), Revākhaṇḍa, 90, 105.1 vālukāyo'śmasthalā ca pacyate yatra duṣkṛtī /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 182, 20.2 dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam //
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 198, 51.1 viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam /
SkPur (Rkh), Revākhaṇḍa, 227, 10.1 vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca /
Sātvatatantra
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //