Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Vṛddhayamasmṛti
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Ānandakanda
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
Arthaśāstra
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
Avadānaśataka
AvŚat, 13, 1.3 te mārgāt paribhraṣṭā vālukāsthalam anuprāptāḥ /
Mahābhārata
MBh, 1, 119, 30.1 pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃcid upetya ca /
MBh, 1, 119, 32.3 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam //
MBh, 1, 119, 43.55 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam /
MBh, 1, 119, 43.56 sa hi tat sthalam āsādya śrāntaścāpsu viśeṣataḥ /
MBh, 1, 209, 9.2 utkarṣati jalāt kaścit sthalaṃ puruṣasattamaḥ //
MBh, 2, 43, 9.1 punar vasanam utkṣipya pratariṣyann iva sthalam /
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 12, 84, 54.1 āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam /
MBh, 12, 125, 11.1 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ /
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 13, 139, 24.2 darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam //
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /
Rāmāyaṇa
Rām, Ār, 12, 22.1 tataḥ sthalam upāruhya parvatasyāvidūrataḥ /
Rām, Utt, 79, 15.2 iti buddhiṃ samāsthāya jalāt sthalam upāgamat //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
Kirātārjunīya
Kir, 16, 15.2 na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //
Kūrmapurāṇa
KūPur, 2, 43, 39.1 tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam /
Liṅgapurāṇa
LiPur, 2, 1, 11.1 viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
Matsyapurāṇa
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 151, 34.2 cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram //
MPur, 154, 241.1 bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 17, 43.2 śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ //
Bhāratamañjarī
BhāMañj, 1, 277.2 sthūlāsrakaṇahāreṇa bhūṣayantī kucasthalam //
BhāMañj, 5, 274.1 kuśastūlam athāmandīṃ vāraṇāhvamapi sthalam /
Hitopadeśa
Hitop, 4, 19.8 kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ /
Ānandakanda
ĀK, 1, 21, 9.1 sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam /
Haṃsadūta
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 20.2 dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam //
SkPur (Rkh), Revākhaṇḍa, 198, 51.1 viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam /
Sātvatatantra
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //