Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 27.2, 1.0 matāntaramāha sthālyāmiti //
RRSBoṬ zu RRS, 9, 25.2, 2.0 sthālīdvitayasampuṭāt haṇḍikādvayakṛtapuṭaviśeṣāt //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //