Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 55.1 sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet /
ĀK, 1, 7, 120.1 sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt /
ĀK, 1, 7, 121.2 sthālyāṃ pākaṃ saṃpuṭe ca puṭaṃ kurvīta ṣoḍaśa //
ĀK, 1, 7, 172.1 mardanaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 15, 362.2 sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet //
ĀK, 1, 15, 364.2 sthālyau pṛthakpṛthak devi saptadhā saptadhā priye //
ĀK, 1, 15, 424.1 tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite /
ĀK, 1, 19, 186.1 sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ /
ĀK, 1, 23, 238.1 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
ĀK, 1, 26, 22.1 upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /
ĀK, 1, 26, 37.2 sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //
ĀK, 1, 26, 43.1 sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /
ĀK, 1, 26, 44.1 khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ /
ĀK, 1, 26, 44.2 sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //
ĀK, 1, 26, 51.2 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //
ĀK, 1, 26, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 53.1 yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
ĀK, 1, 26, 53.1 yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
ĀK, 1, 26, 65.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
ĀK, 1, 26, 65.2 pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //
ĀK, 1, 26, 84.2 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 1, 26, 121.2 upariṣṭād adhovaktrāṃ sthālīmanyāṃ susaṃdhitām //
ĀK, 1, 26, 124.1 sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām /
ĀK, 1, 26, 135.2 viśālavadanāṃ sthālīṃ garte sajalagomaye //
ĀK, 1, 26, 136.2 pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //
ĀK, 1, 26, 139.2 sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //
ĀK, 2, 1, 145.1 peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 2, 1, 179.1 gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 2, 4, 33.2 dvayos tulye tāmrapatre sthālyā garbhe nirodhayet //
ĀK, 2, 4, 50.2 tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca //
ĀK, 2, 5, 37.1 sthālyāṃ vā lohapātre vā lohadarvyā vicālayan /
ĀK, 2, 5, 40.2 saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ //
ĀK, 2, 7, 76.1 mardayedāranālena gharme sthālyāṃ puṭe pacet /
ĀK, 2, 7, 77.1 kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet /