Occurrences

Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
HirGS, 1, 23, 7.1 nityam ata ūrdhvaṃ parvasv āgneyena sthālīpākena yajate //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 2.0 ghṛte caruṃ śrapayitvā pṛṣadājyaṃ vā sthālīpākavat saṃskṛtya puruṣasūktena juhuyāt //
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
Jaiminīyabrāhmaṇa
JB, 1, 41, 18.0 atha yat sthālīsaṃkṣālanaṃ ninayati tena sarpajanān prīṇāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 70.0 sthālībilāt //
Carakasaṃhitā
Ca, Śār., 8, 11.3 tataścaivājyena sthālīpākam abhighārya trir juhuyādyathāmnāyam /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Mahābhārata
MBh, 3, 222, 32.2 bhikṣābaliśrāddham iti sthālīpākāś ca parvasu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 56.2 audaryo 'gnir yathā bāhyaḥ sthālīsthaṃ toyataṇḍulam //
AHS, Nidānasthāna, 5, 8.1 sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam /
Nāradasmṛti
NāSmṛ, 2, 1, 162.2 ekasthālīsahāyāricarajñātisanābhayaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
Viṣṇupurāṇa
ViPur, 2, 4, 89.1 sthālīstham agnisaṃyogādudreki salilaṃ yathā /
ViPur, 4, 6, 85.1 śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat //
ViPur, 6, 7, 23.1 jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi /
Bhāratamañjarī
BhāMañj, 14, 180.2 yūpabhāṇḍaghanasthālīparyaṅkagṛhatoraṇam //
Narmamālā
KṣNarm, 3, 61.2 nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
Rasamañjarī
RMañj, 2, 17.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
Rasaprakāśasudhākara
RPSudh, 4, 39.1 sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam /
RPSudh, 4, 52.1 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
Rasaratnasamuccaya
RRS, 9, 5.1 sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
RRS, 9, 21.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RRS, 9, 24.1 yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /
RRS, 9, 57.1 yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /
RRS, 16, 24.1 sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
Rasaratnākara
RRĀ, R.kh., 4, 26.2 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //
Rasendracūḍāmaṇi
RCūM, 5, 37.2 sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //
RCūM, 5, 53.1 yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /
RCūM, 14, 60.2 tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //
RCūM, 14, 214.1 ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 52.2 kṛtvā sthālīmadhye nidhāya tadupari kaṭhinīghṛṣṭam //
RSS, 1, 66.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
Rasādhyāya
RAdhy, 1, 63.1 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
RAdhy, 1, 390.1 kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
Rasārṇava
RArṇ, 4, 12.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
Ānandakanda
ĀK, 1, 4, 55.1 sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet /
ĀK, 1, 7, 120.1 sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt /
ĀK, 1, 7, 172.1 mardanaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 1, 15, 362.2 sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet //
ĀK, 1, 19, 186.1 sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ /
ĀK, 1, 23, 238.1 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
ĀK, 1, 26, 37.2 sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //
ĀK, 1, 26, 53.1 yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
ĀK, 1, 26, 65.2 pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //
ĀK, 2, 1, 145.1 peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 2, 1, 179.1 gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ĀK, 2, 4, 50.2 tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 10.2 dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 90.1 vastrāntāni mṛdā liptvā jalaṃ sthālyupari nyaset /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 90.2 sthālīkaṭāhayoḥ sandhiṃ lepayet sudṛḍhaṃ mṛdā //
Bhāvaprakāśa
BhPr, 7, 3, 37.1 sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
BhPr, 7, 3, 188.1 śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /
Kokilasaṃdeśa
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 2.0 pātanayantre sthālīdvayasampuṭe samyagvidhānenotthitaḥ san //
Rasakāmadhenu
RKDh, 1, 1, 16.2 kharparaṃ bahudhā sthālīlohodumbaramṛnmayam //
RKDh, 1, 1, 52.1 yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /
RKDh, 1, 2, 49.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 25.2, 2.0 sthālīdvitayasampuṭāt haṇḍikādvayakṛtapuṭaviśeṣāt //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 25.2, 3.0 sthālīdvitayasaṃpuṭāditi //
RRSṬīkā zu RRS, 9, 57.2, 1.0 atha ḍamaruyantramāha pāradauṣadhagarbhitayantrasthālyupari nyubjāmeva sthālīṃ nidhāya nirundhayet //
Rasasaṃketakalikā
RSK, 1, 20.1 kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /
Rasataraṅgiṇī
RTar, 4, 28.2 sthālyadho jvālayedagniṃ sthālīyantramidaṃ smṛtam //
Yogaratnākara
YRā, Dh., 177.2 tataḥ punarnavākṣāraiḥ sthālyardhaṃ tu prapūrayet //
YRā, Dh., 264.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /