Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 41.2 hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //
RArṇ, 2, 113.1 vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet /
RArṇ, 4, 22.1 devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /
RArṇ, 6, 113.1 jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /
RArṇ, 6, 117.1 asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /
RArṇ, 6, 122.2 jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /
RArṇ, 6, 130.2 vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam //
RArṇ, 7, 6.3 muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //
RArṇ, 7, 32.0 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //
RArṇ, 7, 41.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RArṇ, 7, 42.1 madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam /
RArṇ, 7, 129.3 lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //
RArṇ, 7, 130.2 matsyapittena deveśi vahnisthaṃ dhārayet priye //
RArṇ, 7, 144.1 ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /
RArṇ, 7, 146.1 milanti ca rasenāśu vahnisthānyakṣayāṇi ca /
RArṇ, 8, 68.2 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 9, 14.3 saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //
RArṇ, 10, 44.2 tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
RArṇ, 11, 9.1 garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /
RArṇ, 11, 77.1 samajīrṇo bhaved bālo yauvanasthaścaturguṇam /
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
RArṇ, 11, 96.1 sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /
RArṇ, 11, 124.2 tataḥ śalākayā grāsān agnistho grasate rasaḥ //
RArṇ, 11, 145.2 agnistho jārayellohān bandhamāyāti sūtakaḥ //
RArṇ, 11, 149.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
RArṇ, 11, 150.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate //
RArṇ, 12, 308.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
RArṇ, 12, 313.2 iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /
RArṇ, 12, 330.3 kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //
RArṇ, 12, 347.2 vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /
RArṇ, 12, 348.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
RArṇ, 12, 351.3 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 374.2 ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //
RArṇ, 14, 25.2 māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //
RArṇ, 14, 26.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 14, 31.2 saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
RArṇ, 14, 33.2 navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
RArṇ, 14, 43.2 amaratvamavāpnoti vaktrasthena surādhipe //
RArṇ, 14, 44.2 koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 14, 118.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
RArṇ, 15, 46.1 bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /
RArṇ, 15, 105.2 bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //
RArṇ, 18, 18.2 lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //
RArṇ, 18, 159.1 dhūmāvalokī vaktrastho māsāt khecaratāṃ nayet /
RArṇ, 18, 159.2 sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ //
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 212.0 ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ //