Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
ArthaŚ, 2, 9, 32.1 yathā hy anāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu vā viṣaṃ vā /
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 7, 22.1 anāthasya śarīrastham upabhogaṃ paricchadam /
ArthaŚ, 4, 13, 25.1 bāle yātari yānasthaḥ svāmī daṇḍyo 'svāmini yānasthaḥ prāptavyavahāro vā yātā //
ArthaŚ, 4, 13, 25.1 bāle yātari yānasthaḥ svāmī daṇḍyo 'svāmini yānasthaḥ prāptavyavahāro vā yātā //
ArthaŚ, 10, 2, 11.1 abhūmiṣṭhānāṃ hi svabhūmiṣṭhā yuddhe pratilomā bhavanti //
ArthaŚ, 10, 2, 11.1 abhūmiṣṭhānāṃ hi svabhūmiṣṭhā yuddhe pratilomā bhavanti //