Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 164.2 yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati //
BhāMañj, 1, 276.1 sākṣiṇo 'ntaḥśarīrasthā yasya pañca sahāparaiḥ /
BhāMañj, 1, 293.2 kukṣisthaṃ jīvayāmāsa vṛttaṃ cāsya tathāśṛṇot //
BhāMañj, 1, 487.2 śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ //
BhāMañj, 1, 488.1 munayastaṃ khagā bhūtvā śūlasthamavadañśucā /
BhāMañj, 1, 504.1 tataḥ kadācitsaudhasthā navayauvanaśālinī /
BhāMañj, 1, 783.1 sarvabhūtāntarasthena mameyaṃ cāruhāsinī /
BhāMañj, 1, 829.2 mastakasthaṃ hi maraṇaṃ prajānāṃ duṣkṛtī nṛpaḥ //
BhāMañj, 1, 904.2 taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ //
BhāMañj, 1, 1130.1 siṃhāsanasthaṃ puruṣaṃ kāntaṃ praṇayinīsakham /
BhāMañj, 1, 1375.2 airāvaṇastho vibabhau citrastha iva vismayāt //
BhāMañj, 1, 1375.2 airāvaṇastho vibabhau citrastha iva vismayāt //
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
BhāMañj, 5, 77.1 preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ /
BhāMañj, 5, 180.1 prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ /
BhāMañj, 5, 222.2 jaḍo 'yamiti taireva dūrasthairupahasyate //
BhāMañj, 5, 243.2 gajastho bhagadatto vā tulyaṃ manye raṇe na vā //
BhāMañj, 5, 493.1 atyuccagiriśṛṅgastho dṛṣṭaḥ śrīmānvṛkodaraḥ /
BhāMañj, 6, 6.1 viṣamastho na hantavyo na ca senāvinirgataḥ /
BhāMañj, 7, 93.1 sā senā bhagadattena kuñjarasthena pīḍitā /
BhāMañj, 7, 166.2 parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ //
BhāMañj, 7, 201.1 paracakrāntarasthasya yuṣmābhiryadi śakyate /
BhāMañj, 7, 369.1 atrāntare dharmasuto dūrasthasya kirīṭinaḥ /
BhāMañj, 7, 487.1 viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram /
BhāMañj, 7, 542.2 śareṇa saṃdhyādhyānasthajanakāṅke nyapātayat //
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
BhāMañj, 8, 205.2 vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ //
BhāMañj, 10, 8.2 tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ //
BhāMañj, 12, 82.2 ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ //
BhāMañj, 13, 68.2 sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ //
BhāMañj, 13, 297.2 gauravādātmatulyaṃ taṃ svadharmasthamamanyata //
BhāMañj, 13, 307.2 ciraṃ prajāḥ svadharmasthāḥ pālayitvā divaṃ yayau //
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 535.2 saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā //
BhāMañj, 13, 749.2 taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham //
BhāMañj, 13, 756.2 na cintayāmi sattvastho lābhālābhau sukhāsukhe //
BhāMañj, 13, 879.1 na śocāmi svasatvastho nistaraṅga ivodadhiḥ /
BhāMañj, 13, 961.2 nivāryāsaktakarmasthaḥ prayayau paramāṃ gatim //
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
BhāMañj, 13, 1199.1 tānpraṇamya sa sattvasthairmanasā taiśca vanditaḥ /
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //