Occurrences

Jaiminīyaśrautasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Yogasūtrabhāṣya
Rasārṇava

Jaiminīyaśrautasūtra
JaimŚS, 26, 11.0 teṣāṃ yāni tṛcasthāni tṛceṣu tāni gāyet //
Mahābhārata
MBh, 6, BhaGī 8, 22.2 yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam //
MBh, 6, BhaGī 9, 4.2 matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ //
MBh, 6, BhaGī 9, 5.1 na ca matsthāni bhūtāni paśya me yogamaiśvaram /
MBh, 6, BhaGī 9, 6.2 tathā sarvāṇi bhūtāni matsthānītyupadhāraya //
MBh, 12, 224, 69.2 sṛjyante jaṅgamasthāni tathā dharmā yuge yuge //
MBh, 13, 111, 15.1 śarīrasthāni tīrthāni proktānyetāni bhārata /
Rāmāyaṇa
Rām, Yu, 78, 21.2 gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 42.2 marmāṇi dhamanīsthāni saptatriṃśat sirāśrayāḥ //
Kūrmapurāṇa
KūPur, 2, 3, 7.2 matsthāni sarvabhūtāni yastaṃ veda sa vedavit //
KūPur, 2, 31, 13.2 yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
Matsyapurāṇa
MPur, 81, 21.2 śayanasthāni pūjyāni namo'stu jalaśāyine //
MPur, 163, 58.1 dīptānyantarjalasthāni pṛthivīdharaṇāni ca /
Suśrutasaṃhitā
Su, Śār., 4, 9.3 bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ //
Tantrākhyāyikā
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 37.1, 1.1 sarvadiksthānyasyopatiṣṭhante ratnāni //
Rasārṇava
RArṇ, 7, 146.1 milanti ca rasenāśu vahnisthānyakṣayāṇi ca /