Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Liṅgapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Mṛgendraṭīkā

Atharvaveda (Śaunaka)
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 3, 1.0 sthapati sthapatisavena yakṣyamāṇo bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 12.0 niṣādasthapatir gāvedhuke 'dhikṛtaḥ //
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 4, 47.0 tayā niṣādasthapatiṃ yājayet //
MS, 2, 9, 3, 17.0 namo rohitāya sthapataye //
Taittirīyasaṃhitā
TS, 4, 5, 2, 2.1 rohitāya sthapataye vṛkṣāṇām pataye namaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 5.1 niṣādasthapater iṣṭyagnyādheyam //
Āpastambagṛhyasūtra
ĀpGS, 13, 3.1 evam uttarābhyāṃ yathāliṅgaṃ rājā sthapatiś ca //
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir vā purohitāya //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 17.1 taṃ rājabhrātā sūtāya vā sthapataye vā prayacchati /
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.1 taṃ sūto vā sthapatirvā grāmaṇye prayacchati /
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
Mahābhārata
MBh, 1, 47, 14.2 sthapatir buddhisampanno vāstuvidyāviśāradaḥ //
MBh, 1, 53, 12.1 lohitākṣāya sūtāya tathā sthapataye vibhuḥ /
MBh, 12, 87, 16.2 maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ //
MBh, 13, 107, 111.1 brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam /
MBh, 14, 86, 11.1 tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha /
MBh, 14, 86, 25.1 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā /
Rāmāyaṇa
Rām, Ay, 44, 9.2 niṣādajātyo balavān sthapatiś ceti viśrutaḥ //
Rām, Ay, 74, 2.1 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ /
Rām, Ay, 78, 11.1 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ /
Amarakośa
AKośa, 2, 414.2 sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ //
Divyāvadāna
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Liṅgapurāṇa
LiPur, 1, 65, 115.1 nābhir nandikaro harmyaḥ puṣkaraḥ sthapatiḥ sthitaḥ /
LiPur, 1, 98, 46.2 gaṅgāplavodako bhāvaḥ sakalaḥ sthapatiḥ sthiraḥ //
Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 26.0 sthapatyādyanvayavyatirekānuvidhāyinau bhāvābhāvau valabhyādīnāṃ dṛṣṭau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //