Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
Atharvaveda (Śaunaka)
AVŚ, 10, 4, 1.2 ahīnām apamā ratha sthāṇum ārad athārṣat //
AVŚ, 14, 2, 6.2 sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam //
AVŚ, 14, 2, 48.2 nirdahanī yā pṛṣātaky asmin tāṃ sthāṇāv adhy āsajāmi //
AVŚ, 14, 2, 49.2 vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 14.1 atha tīrthasthāṇucatuṣpathavyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 14.3 sthāṇuṃ patheṣṭhām apa durmatiṃ hanat iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
Chāndogyopaniṣad
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 5.2 sa yathā sthāṇum arpayitvetareṇa vetareṇa vā pariyāyāt tādṛk tat //
JUB, 3, 13, 6.1 tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet /
Jaiminīyabrāhmaṇa
JB, 1, 21, 5.0 trayo 'gnihotre sthāṇava iti ha smāha śāṇḍilyaḥ //
JB, 1, 21, 6.0 yad apradīptāyāṃ samidhi juhoti sa sthāṇuḥ //
JB, 1, 21, 7.0 yad enām aparādhnoti sa sthāṇuḥ //
JB, 1, 21, 8.0 yad ene saṃsṛjati sa sthāṇuḥ //
JB, 1, 114, 5.0 gāyatryai prastutāyai yad āder uttaram akṣaraṃ sa sthāṇuḥ //
JB, 1, 114, 6.0 yas tad udgāyann ārabhate sthāṇum ārabhate //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
Kauśikasūtra
KauśS, 6, 3, 23.0 gartedhmāvantareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ saṃpātān abhyatininayati //
KauśS, 10, 5, 22.0 apāsmat tama iti sthāṇāvāsajati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
KātyŚS, 6, 1, 22.0 sthāṇau śruteś ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.3 kṛtaṃ tīrthaṃ supramāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhām apa durmatiṃ hatam /
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 10.0 sthāṇur vai pūrvāhutiḥ //
MS, 1, 8, 5, 12.0 sthāṇum eva chambaṭkaroti //
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 3.5 agnihotrasya vai sthāṇur asti /
TB, 2, 1, 4, 3.8 eṣa vā agnihotrasya sthāṇuḥ /
TB, 2, 1, 4, 4.1 yajñasthāṇum ṛcchet /
TB, 2, 1, 4, 4.3 yajñasthāṇum eva parivṛṇakti /
Taittirīyasaṃhitā
TS, 6, 1, 2, 31.0 yad brūyād vidher iti yajñasthāṇum ṛcchet //
TS, 6, 1, 2, 33.0 yajñasthāṇum eva parivṛṇakti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 10.1 stambaṃ sthāṇuṃ vāpidadhyāt /
Āpastambagṛhyasūtra
ĀpGS, 5, 26.1 tīrthasthāṇucatuṣpathavyatikrame cottarāṃ japet //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 10.0 apy evaṃ śuṣkasya sthāṇoḥ prabrūyāj jayerann asya śākhāḥ praroheyuḥ palāśānīti //
ŚāṅkhĀ, 14, 2, 1.0 sthāṇur ayaṃ bhārahāraḥ kilābhūt //
Ṛgveda
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
Buddhacarita
BCar, 10, 3.2 visismiye tatra janastadānīṃ sthāṇuvratasyeva vṛṣadhvajasya //
Mahābhārata
MBh, 1, 37, 7.1 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ /
MBh, 1, 45, 25.1 tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam /
MBh, 1, 68, 20.2 visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā //
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 215, 11.53 ūrdhvabāhustvanimiṣastiṣṭhan sthāṇur ivācalaḥ /
MBh, 2, 58, 18.2 garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati /
MBh, 3, 122, 2.1 sthāṇubhūto mahātejā vīrasthānena pāṇḍava /
MBh, 5, 104, 13.2 sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ //
MBh, 5, 187, 19.2 ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā //
MBh, 9, 5, 9.1 sthāṇor vṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ /
MBh, 12, 46, 5.2 sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava //
MBh, 12, 59, 102.1 dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ /
MBh, 12, 69, 41.2 āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ //
MBh, 12, 83, 39.1 sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām /
MBh, 12, 253, 20.1 tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata /
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 12, 278, 22.2 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ /
MBh, 12, 294, 15.1 sthāṇuvaccāpyakampaḥ syād girivaccāpi niścalaḥ /
MBh, 13, 50, 6.1 sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca /
MBh, 13, 103, 14.1 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ /
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
Rāmāyaṇa
Rām, Ay, 74, 6.1 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca /
Amarakośa
AKośa, 2, 57.2 sthāṇurvā nā dhruvaḥ śaṅkur hrasvaśākhāśiphaḥ kṣupaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 50.2 sthāṇusthiraṃ bhujaṃgīva vilolā paryaveṣṭayat //
BKŚS, 8, 32.2 pluṣṭasthāṇuvanākārapulindabalam agrataḥ //
BKŚS, 16, 3.1 gāhamānaś ca valmīkasthāṇukaṇṭakasaṃkaṭām /
BKŚS, 20, 432.2 sthāṇupāṣāṇagartāṃś ca yathāvegam adhāvata //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kāmasūtra
KāSū, 2, 7, 31.2 sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate //
Kūrmapurāṇa
KūPur, 1, 10, 38.3 sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ //
Liṅgapurāṇa
LiPur, 1, 6, 20.2 sthāṇutvaṃ tasya vai viprāḥ śaṃkarasya mahātmanaḥ //
LiPur, 1, 86, 139.2 vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.12 sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat /
Sāṃkhyakārikā
SāṃKār, 1, 41.1 citraṃ yathāśrayam ṛte sthāṇvādibhyo vinā yathā chāyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.13 ato 'haṃkāraśca niścayārthaṃ sthāṇur eveti /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 46.2, 1.7 yathā tam eva sthāṇuṃ samyag dṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ /
SKBh zu SāṃKār, 46.2, 1.9 yathā tam eva sthāṇuṃ jñātuṃ saṃśayituṃ vā necchati /
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ vā /
SKBh zu SāṃKār, 46.2, 1.13 tasya siddhir bhavati sthāṇur ayam iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 1.0 anyatarakarmajaḥ saṃyogaḥ śyenasyopasarpaṇakarmaṇā sthāṇunā //
VaiSūVṛ zu VaiśSū, 10, 3, 3.1 sthāṇurevāyam iti niścayaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 76.2 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ //
Bhāratamañjarī
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 13, 785.2 ayatnāttendriyo maunī sthāṇubhūtastamīkṣate //
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
Tantrāloka
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
Gheraṇḍasaṃhitā
GherS, 2, 7.3 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare /
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
GorŚ, 1, 89.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Dvitīya upadeśaḥ, 2.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 10.1 sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 211, 17.2 tataḥ paśyanti taṃ vipraṃ sthāṇuvanniścalaṃ sthitam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 59.3 yathā sthāṇur vā puruṣo veti /