Occurrences

Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Kṛṣiparāśara
Skandapurāṇa
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
Kāṭhakasaṃhitā
KS, 6, 5, 52.0 eṣā vā agnihotrasya sthāṇuḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 3.7 yajñasthāṇum ṛcchet /
Mahābhārata
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 60, 1.3 ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ //
MBh, 1, 60, 3.2 sthāṇur bhavaśca bhagavān rudrā ekādaśa smṛtāḥ //
MBh, 1, 114, 58.2 sthāṇur bhavaśca bhagavān rudrāstatrāvatasthire //
MBh, 1, 203, 22.3 indraḥ sthāṇuśca bhagavān dhairyeṇa pratyavasthitau //
MBh, 1, 203, 26.1 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā /
MBh, 2, 3, 13.1 naranārāyaṇau brahmā yamaḥ sthāṇuśca pañcamaḥ /
MBh, 2, 7, 15.2 maruttaśca marīciśca sthāṇuścātrir mahātapāḥ //
MBh, 3, 39, 3.2 kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ //
MBh, 3, 46, 22.2 ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ //
MBh, 3, 81, 141.1 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ /
MBh, 3, 106, 5.2 muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat /
MBh, 3, 171, 12.1 diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa /
MBh, 6, 7, 43.3 naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ //
MBh, 8, 24, 35.1 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam /
MBh, 8, 24, 89.2 vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ //
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 8, 24, 151.2 saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata //
MBh, 9, 41, 5.1 yatra sthāṇur mahārāja taptavān sumahat tapaḥ /
MBh, 9, 41, 6.1 yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm /
MBh, 9, 44, 23.1 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum /
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 10, 18, 3.2 nākalpayanta devasya sthāṇor bhāgaṃ narādhipa //
MBh, 12, 59, 86.2 bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ //
MBh, 12, 122, 52.2 kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ //
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 248, 20.1 tasminn abhigate sthāṇau prajānāṃ hitakāmyayā /
MBh, 12, 249, 1.1 sthāṇur uvāca /
MBh, 12, 249, 6.1 sthāṇur uvāca /
MBh, 12, 249, 13.2 śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ /
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 13, 14, 83.1 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam /
MBh, 13, 14, 115.1 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram /
MBh, 13, 14, 116.2 aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam //
MBh, 13, 15, 29.2 tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ //
MBh, 13, 17, 2.3 sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ //
MBh, 13, 17, 30.1 sthiraḥ sthāṇuḥ prabhur bhānuḥ pravaro varado varaḥ /
MBh, 13, 32, 6.2 sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca //
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 13, 135, 26.2 amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ //
MBh, 13, 146, 2.1 vadantyagniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram /
MBh, 13, 146, 10.2 sthiraliṅgaśca yannityaṃ tasmāt sthāṇur iti smṛtaḥ //
MBh, 14, 8, 14.2 kṣemyāya harinetrāya sthāṇave puruṣāya ca //
MBh, 14, 8, 28.2 ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram //
Rāmāyaṇa
Rām, Bā, 21, 8.2 sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī //
Rām, Bā, 22, 11.1 tapasyantam iha sthāṇuṃ niyamena samāhitam /
Rām, Ār, 13, 8.1 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ /
Amarakośa
AKośa, 1, 41.1 vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Utt., 5, 52.1 bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān /
Kumārasaṃbhava
KumSaṃ, 3, 17.1 guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām /
KumSaṃ, 3, 23.2 aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma //
KumSaṃ, 3, 34.1 tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim /
KumSaṃ, 8, 13.1 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
Kūrmapurāṇa
KūPur, 1, 23, 52.2 pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam //
KūPur, 1, 25, 106.2 vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ //
KūPur, 1, 28, 44.2 śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine /
KūPur, 1, 30, 25.2 dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam //
KūPur, 1, 30, 29.1 namo bhavāyāmalayogadhāmne sthāṇuṃ prapadye giriśaṃ purāṇam /
KūPur, 1, 31, 45.1 vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purārim /
KūPur, 2, 11, 133.2 bhūteśaṃ giriśaṃ sthāṇuṃ devadevaṃ triśūlinam //
KūPur, 2, 11, 136.2 praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam //
KūPur, 2, 31, 110.2 kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham //
KūPur, 2, 34, 32.1 tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 30.2 ekādaśavibhedāya sthāṇave te namaḥ sadā //
LiPur, 1, 65, 54.2 oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ //
LiPur, 1, 70, 324.2 ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam //
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 1, 96, 90.2 sthāṇave kṛttivāsāya namaḥ pañcārthahetave //
LiPur, 1, 98, 28.2 īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt //
LiPur, 2, 9, 37.2 māyātītasya devasya sthāṇoḥ paśupatervibhoḥ //
LiPur, 2, 14, 7.1 sthāṇostatpuruṣākhyā ca dvitīyā mūrtirucyate /
LiPur, 2, 17, 3.3 avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam //
LiPur, 2, 27, 104.1 sthāṇurharaśca daṇḍeśo bhauktīśaḥ surapuṅgavaḥ /
Matsyapurāṇa
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 47, 135.2 mṛgavyādhāya dakṣāya sthāṇave bhīṣaṇāya ca //
MPur, 49, 61.3 sthāṇubhūto'ṣṭasāhasraṃ taṃ bheje janamejayaḥ //
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 95, 20.2 namaste'stu mahādeva sthāṇave ca tataḥ param //
MPur, 134, 13.2 muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram //
MPur, 154, 97.1 tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ /
MPur, 154, 184.1 mahādevo'calaḥ sthāṇurna jāto janako'jaraḥ /
MPur, 154, 448.1 dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.1 vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ /
Bhāratamañjarī
BhāMañj, 13, 1369.1 sthāṇo sthirasthite śaṃbho śarva bhāno varaprada /
Kṛṣiparāśara
KṛṣiPar, 1, 112.2 īṣāyugahalasthāṇurniryolastasya pāśikāḥ /
KṛṣiPar, 1, 113.1 pañcahastā bhavedīṣā sthāṇuḥ pañcavitastikaḥ /
Skandapurāṇa
SkPur, 10, 10.2 tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
Tantrāloka
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 8, 443.2 sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ //
Ānandakanda
ĀK, 1, 16, 44.2 nalikānaladāspṛkkāturuṣkasthāṇulocanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 7.2 stutiṃ cakre sa devāya sthāṇave tryambaketi ca //