Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 3.1 kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā /
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 1, 7, 57.1 vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā /
BhāgPur, 1, 15, 48.2 vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi //
BhāgPur, 1, 17, 22.3 yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet //
BhāgPur, 1, 17, 37.1 tan me dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭum arhasi /
BhāgPur, 1, 17, 38.2 abhyarthitastadā tasmai sthānāni kalaye dadau /
BhāgPur, 1, 17, 40.1 amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ /
BhāgPur, 1, 18, 26.2 sthānatrayāt paraṃ prāptaṃ brahmabhūtam avikriyam //
BhāgPur, 2, 2, 13.2 jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śudhyati dhīryathā yathā //
BhāgPur, 2, 2, 19.2 svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ //
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 10, 1.2 atra sargo visargaśca sthānaṃ poṣaṇam ūtayaḥ /
BhāgPur, 3, 12, 8.2 nāmāni kuru me dhātaḥ sthānāni ca jagadguro //
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 12, 14.1 gṛhāṇaitāni nāmāni sthānāni ca sayoṣaṇaḥ /
BhāgPur, 3, 13, 14.3 sthānaṃ tv ihānujānīhi prajānāṃ mama ca prabho //
BhāgPur, 3, 19, 29.2 punaḥ katipayaiḥ sthānaṃ prapatsyete ha janmabhiḥ //
BhāgPur, 3, 21, 51.2 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ //
BhāgPur, 3, 22, 31.2 ayajad yajñapuruṣaṃ labdhā sthānaṃ yato bhuvam //
BhāgPur, 3, 23, 21.1 vihārasthānaviśrāmasaṃveśaprāṅgaṇājiraiḥ /
BhāgPur, 3, 26, 46.1 bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam /
BhāgPur, 4, 9, 25.1 tato gantāsi matsthānaṃ sarvalokanamaskṛtam /
BhāgPur, 4, 14, 4.1 sa ārūḍhanṛpasthāna unnaddho 'ṣṭavibhūtibhiḥ /
BhāgPur, 8, 7, 5.1 kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ /
BhāgPur, 10, 2, 11.1 nāmadheyāni kurvanti sthānāni ca narā bhuvi /
BhāgPur, 11, 5, 3.2 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ //
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 7, 55.1 śayyāsanāṭanasthāne vārttākrīḍāśanādikam /
BhāgPur, 11, 10, 22.2 tenāpi nirjitaṃ sthānaṃ yathā gacchati tac chṛṇu //
BhāgPur, 11, 17, 29.2 yānaśayyāsanasthānair nātidūre kṛtāñjaliḥ //
BhāgPur, 11, 20, 37.2 kṣemaṃ vindanti matsthānaṃ yad brahma paramaṃ viduḥ //