Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 4, 36.2 mārutaṃ ca viśāṃ sthānaṃ gāndharvaṃ śūdrajanmanām //
GarPur, 1, 4, 38.1 sthānaṃ saptarṣīṇāṃ ca tathaiva vanavāsinām /
GarPur, 1, 4, 38.2 yatīnāmakṣayaṃ sthānaṃ yadṛcchāgāmināṃ sadā //
GarPur, 1, 6, 1.3 sunītyāṃ tu dhruvaḥ putraḥ sa lebhe sthānamuttamam //
GarPur, 1, 12, 12.2 gaccha gaccha paraṃ sthānaṃ yatra devo nirañjanaḥ //
GarPur, 1, 12, 13.1 gacchantu devatāḥ sarvāḥ svasthānasthitihetave /
GarPur, 1, 15, 148.2 suṣuptisthaḥ suṣuptiśca sthānaṃ sthānānta eva ca //
GarPur, 1, 15, 148.2 suṣuptisthaḥ suṣuptiśca sthānaṃ sthānānta eva ca //
GarPur, 1, 15, 149.1 jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā /
GarPur, 1, 15, 149.2 svaprasthaḥ svapravit svapnasthānaṃ svapnastathaiva ca //
GarPur, 1, 19, 1.3 sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati //
GarPur, 1, 23, 38.2 hṛtsthānasādṛśyarutaṃ śatakoṭipravistaram //
GarPur, 1, 23, 44.1 tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ /
GarPur, 1, 32, 27.2 iti sthānakramo jñeyo maṇḍale śaṅkara tvayā //
GarPur, 1, 46, 16.2 samitkuśendhanasthānam āyudhānāṃ ca nairṛte //
GarPur, 1, 48, 8.2 śiraḥsthāne tu devasya ācāryo homamācaret //
GarPur, 1, 48, 58.2 kalaśaṃ sahiraṇyaṃ ca śiraḥsthāne nivedayet //
GarPur, 1, 48, 84.1 śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt /
GarPur, 1, 49, 24.2 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām //
GarPur, 1, 49, 25.1 sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām /
GarPur, 1, 49, 25.2 vaiśyānāṃ mārutaṃ sthānaṃ svadharmam anuvartatām //
GarPur, 1, 49, 27.1 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām /
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 49, 29.1 yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram /
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 60, 22.2 pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaja //
GarPur, 1, 67, 4.2 sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam //
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 69, 10.1 te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye /
GarPur, 1, 71, 5.2 sthānaṃ kṣiter upapayonidhitīralekhaṃyāṃ varamāṇikyagirer upatyakāyām //
GarPur, 1, 71, 9.1 tasminmarakatasthāne yat kiṃcid upajāyate /
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 80, 2.2 sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam //
GarPur, 1, 81, 1.3 sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā //
GarPur, 1, 83, 39.1 gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
GarPur, 1, 83, 65.2 teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca //
GarPur, 1, 83, 66.1 brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ /
GarPur, 1, 83, 67.2 sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate //
GarPur, 1, 93, 4.1 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa /
GarPur, 1, 99, 16.1 pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
GarPur, 1, 99, 32.2 upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet //
GarPur, 1, 109, 4.2 na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet //
GarPur, 1, 110, 11.1 sthāneṣveva prayoktavyā bhṛtyāścābharaṇāni ca /
GarPur, 1, 115, 71.1 sthānasthitasya padmasya mitre varuṇabhāskarau /
GarPur, 1, 115, 71.2 sthānacyutasya tasyaiva kledaśoṣaṇakārakau //
GarPur, 1, 115, 73.1 sthānasthitāni pūjyante pūjyante ca pade sthitāḥ /
GarPur, 1, 115, 73.2 sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ //
GarPur, 1, 148, 4.2 prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ //
GarPur, 1, 152, 20.2 vidāho manasaḥ sthāne bhavantyanye hyupadravāḥ //
GarPur, 1, 156, 4.1 śuṣkāgrāvāvibhedāśca gudasthānānusaṃśrayāḥ /
GarPur, 1, 156, 47.1 rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī /
GarPur, 1, 158, 17.1 sthānacyutamabhuktaṃ vā aṇḍayorantare 'nilaḥ /
GarPur, 1, 158, 33.1 sthānāccyutaṃ mūtrayataḥ prāk paścādvā pravartate /
GarPur, 1, 159, 15.2 ekasthānāsanavati śayanaṃ vinivartanam //
GarPur, 1, 160, 45.2 hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca //
GarPur, 1, 160, 47.2 svasthānasthā adhāvantastata evātra mārakāḥ //
GarPur, 1, 165, 9.1 raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
GarPur, 1, 166, 14.2 tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām //
GarPur, 1, 167, 10.1 kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
GarPur, 1, 167, 38.1 chidrāvṛte vibandho 'tha svasthānaṃ parikṛntati /
GarPur, 1, 167, 50.2 sthānānyapekṣya vātānāṃ vṛddhihāniṃ ca karmaṇām //
GarPur, 1, 167, 54.1 āvṛtā vāyavo 'jñātā jñātā vā sthānavicyutāḥ /
GarPur, 1, 168, 18.1 kaphasyāmāśayasthānaṃ kaṇṭho vā mūrdhasandhayaḥ /
GarPur, 1, 168, 19.3 bhavanti rogiṇāṃ śāntyai svasthāne sukhahetavaḥ //
GarPur, 1, 168, 43.1 śūlagulmau ca viṇmūtrasthānaviṣṭambhasūcakau /
GarPur, 1, 168, 54.2 bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //