Occurrences

Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Rasārṇava
Ānandakanda
Āryāsaptaśatī

Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
Aṣṭasāhasrikā
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
Mahābhārata
MBh, 12, 191, 6.2 ete vai nirayāstāta sthānasya paramātmanaḥ //
MBh, 12, 332, 5.2 sthānasya sā bhavet tasya svayaṃ tena virājatā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 52.2 ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ //
Daśakumāracarita
DKCar, 2, 7, 80.0 tatraitaccirasthānasya kāraṇam //
Rasārṇava
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
Ānandakanda
ĀK, 1, 23, 385.1 sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet /
Āryāsaptaśatī
Āsapt, 2, 330.1 nidhinikṣepasthānasyopari cihnārtham iva latā nihitā /