Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
Gopathabrāhmaṇa
GB, 2, 2, 3, 16.0 anādhṛṣṭam ity āha //
GB, 2, 2, 3, 17.0 anādhṛṣṭaṃ hy etat //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 47.0 maitrāvaruṇadhiṣṇyasya purastān nidadhāty anādhṛṣṭāḥ sīdateti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 4.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 2, 7, 6.4 anādhṛṣṭam asi /
MS, 1, 2, 8, 1.8 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.12 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.16 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 4, 4, 17.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 4, 9, 18.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 2, 6, 8, 2.10 sadhamādo dyumnyā ūrjā ekā anādhṛṣṭā apasyo vasānāḥ /
MS, 3, 16, 4, 6.1 idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat /
MS, 4, 4, 2, 1.3 anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīr iti /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
Vaitānasūtra
VaitS, 3, 3, 18.1 anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
VaitS, 3, 4, 1.8 hantā vṛtrasya haritām anīkam anādhṛṣṭās tanvaḥ sūryasya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 32.4 dhāma nāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam asi //
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 7, 12.7 anādhṛṣṭāsi //
VSM, 10, 7.1 sadhamādo dyumninīr āpa etā anādhṛṣṭā apasyo vasānāḥ /
VSM, 14, 9.8 vyāghro vayo 'nādhṛṣṭaṃ chandaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Ṛgveda
ṚV, 1, 19, 4.1 ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā /
ṚV, 4, 32, 5.2 anādhṛṣṭābhir ā gahi //
ṚV, 7, 15, 14.1 adhā mahī na āyasy anādhṛṣṭo nṛpītaye /
ṚV, 8, 102, 15.1 padaṃ devasya mīᄆhuṣo 'nādhṛṣṭābhir ūtibhiḥ /
ṚV, 10, 138, 4.1 anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ /
Bhāratamañjarī
BhāMañj, 1, 480.1 caṇḍāṃśumiva duṣprekṣyamanādhṛṣṭamivācalam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 2.1 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipāḥ /