Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Viṣṇusmṛti
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 25, 19.0 anādhṛṣyā cāpratidhṛṣyā cānādhṛṣyā tad agnir apratidhṛṣyā tad ādityaḥ //
AB, 5, 25, 19.0 anādhṛṣyā cāpratidhṛṣyā cānādhṛṣyā tad agnir apratidhṛṣyā tad ādityaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 84, 1.1 anādhṛṣyo jātavedā amartyo virāḍ agne kṣatrabhṛd dīdihīha /
AVŚ, 18, 2, 16.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
Gopathabrāhmaṇa
GB, 2, 2, 3, 18.0 anādhṛṣyam ity āha //
GB, 2, 2, 3, 19.0 anādhṛṣyaṃ hy etat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 6.5 anādhṛṣyaṃ devānām ojaḥ /
MS, 1, 2, 8, 1.8 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.12 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.16 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 2, 2, 12, 9.0 indrāya manasvatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta puṇyaḥ syām anādhṛṣya iti //
MS, 2, 8, 2, 48.0 anādhṛṣyaṃ chandaḥ //
MS, 2, 12, 5, 7.1 anādhṛṣyo jātavedā aniṣṭṛto virāḍ agne kṣatrabhṛd dīdihīha /
MS, 4, 4, 1, 23.0 atha yad ghṛtasyaitā vā āpo 'nādhṛṣyāḥ //
MS, 4, 4, 1, 24.0 tābhī rāṣṭram anādhṛṣyaṃ karoti //
Taittirīyāraṇyaka
TĀ, 5, 4, 7.1 anādhṛṣyā purastād iti yad etāni yajūṃṣy āha /
Vaitānasūtra
VaitS, 3, 3, 18.1 anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Ṛgveda
ṚV, 4, 18, 10.1 gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram /
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 154, 2.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
Mahābhārata
MBh, 1, 15, 6.2 aprameyam anādhṛṣyam adharmabahulair janaiḥ //
MBh, 1, 19, 4.3 ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam //
MBh, 1, 19, 17.11 ghorair ghoram anādhṛṣyaṃ gambhīram atibhairavam /
MBh, 1, 61, 83.30 anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ /
MBh, 1, 94, 35.1 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
MBh, 1, 192, 7.110 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam /
MBh, 1, 213, 3.2 svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ //
MBh, 1, 216, 5.2 sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca /
MBh, 2, 19, 13.2 sphītotsavam anādhṛṣyam āseduśca girivrajam //
MBh, 3, 37, 16.2 sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ //
MBh, 3, 149, 13.2 aprameyam anādhṛṣyaṃ mainākam iva parvatam //
MBh, 3, 157, 21.2 aviṣahyam anādhṛṣyaṃ śatakratubalopamam //
MBh, 3, 176, 32.2 sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ //
MBh, 3, 222, 53.1 tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ /
MBh, 3, 261, 12.2 dhṛtimantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 4, 38, 32.2 hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ //
MBh, 5, 19, 15.2 babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā //
MBh, 5, 81, 18.1 sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam /
MBh, 5, 122, 54.1 tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam /
MBh, 5, 134, 20.2 dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 5, 153, 14.2 anādhṛṣyā bhaviṣyāmastridaśānām api dhruvam //
MBh, 5, 162, 25.1 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ /
MBh, 5, 180, 11.1 tam ādityam ivodyantam anādhṛṣyaṃ mahābalam /
MBh, 6, 88, 23.1 tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ /
MBh, 7, 8, 35.2 kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam //
MBh, 7, 34, 1.2 tad anīkam anādhṛṣyaṃ bhāradvājena rakṣitam /
MBh, 7, 73, 12.2 anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā //
MBh, 10, 14, 14.1 tadantaram anādhṛṣyāvupagamya yaśasvinau /
MBh, 10, 14, 15.1 prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau /
MBh, 11, 21, 8.1 anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva /
MBh, 12, 227, 11.2 manyupaṅkām anādhṛṣyāṃ nadīṃ tarati buddhimān //
MBh, 12, 236, 21.3 anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ //
MBh, 12, 274, 5.3 aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata //
MBh, 13, 14, 117.2 śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam //
Rāmāyaṇa
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ār, 35, 15.1 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe /
Rām, Su, 1, 157.1 sa sāgaram anādhṛṣyam abhyetya varuṇālayam /
Rām, Su, 2, 1.1 sa sāgaram anādhṛṣyam atikramya mahābalaḥ /
Rām, Yu, 109, 27.1 upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam /
Viṣṇusmṛti
ViSmṛ, 1, 59.1 subrahmaṇyam anādhṛṣyaṃ vasuṣeṇaṃ vasupradam /
Bhāratamañjarī
BhāMañj, 1, 1037.1 idaṃ dhanuranādhṛṣyaṃ lakṣyaṃ ca kṣitivallabhāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 2.1 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipāḥ /