Occurrences

Cakra (?) on Suśr
Aitareyopaniṣad
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Gopathabrāhmaṇa
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 29, 22.0 adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ sambhavati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 19.0 āhṛtam ādāyāvabhṛthaṃ gacchanti syandamānānāṃ sthāvarāḥ //
KātyŚS, 15, 4, 34.0 syandamānānāṃ sthāvarāḥ pratyātāpe //
KātyŚS, 20, 1, 37.0 sthāvarā apo gatvā prajāpataye tveti prokṣaty aśvaṃ pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 3.0 tasyā utsargaḥ sthāvarodake śucau vā devatāyatane //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 14.0 yat sthāvarāṇāṃ gṛhṇāti śāntyā anirmārgāya //
Taittirīyasaṃhitā
TS, 6, 4, 2, 29.0 na sthāvarāṇāṃ gṛhṇīyāt //
TS, 6, 4, 2, 30.0 varuṇagṛhītā vai sthāvarāḥ //
TS, 6, 4, 2, 31.0 yat sthāvarāṇāṃ gṛhṇīyād varuṇenāsya yajñaṃ grāhayet //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 13.0 aprahāvarīḥ sthety anupadāsīnāṃ sthāvarāṇām //
VārŚS, 3, 3, 2, 17.0 vrajakṣitaḥ stheti sthāvarāṇām //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 6.0 yadi ha rajaḥ sthāvaraṃ puruṣe bhoktavyam atha ceccalaṃ dānena nirdoṣo bhavati //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 12.1 māndā iti sthāvarāṇām //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 12.1 atha yaḥ syandamānānāṃ sthāvaro hrado bhavati /
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 13, 8, 4, 6.1 sa yadi sthāvarā āpo bhavanti sthāpayanty eṣām pāpmānam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 14, 4.0 pratīpaṃ sravantībhya unnīyaṃ sthāvarābhyaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
Arthaśāstra
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
Carakasaṃhitā
Ca, Sū., 13, 9.2 snehānāṃ dvividhā saumya yoniḥ sthāvarajaṅgamā //
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Vim., 8, 150.3 snehastu dvividhaḥ sthāvarātmakaḥ jaṅgamātmakaśca /
Ca, Vim., 8, 150.4 tatra sthāvarātmakaḥ snehastailamatailaṃ ca /
Mahābhārata
MBh, 1, 1, 37.1 yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 42, 11.1 yāni bhūtāni santīha sthāvarāṇi carāṇi ca /
MBh, 1, 83, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 2, 11, 31.3 sthāvarā jaṅgamāścaiva mahābhūtāstathāpare /
MBh, 3, 33, 3.2 akarmāṇo hi jīvanti sthāvarā netare janāḥ //
MBh, 3, 81, 100.1 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 3, 160, 31.1 sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā /
MBh, 3, 160, 34.1 vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān /
MBh, 3, 161, 9.1 yam āsthitaḥ sthāvarajaṅgamāni vibhāvasur bhāvayate 'mitaujāḥ /
MBh, 3, 185, 26.1 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam /
MBh, 3, 185, 28.1 trasānāṃ sthāvarāṇāṃ ca yacceṅgaṃ yacca neṅgati /
MBh, 3, 186, 9.1 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 77.1 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 109.1 yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 186, 124.2 yakṣagandharvanāgāśca jagat sthāvarajaṅgamam //
MBh, 3, 187, 29.2 sthāvarāṇi ca bhūtāni saṃharāmyātmamāyayā //
MBh, 3, 187, 32.3 trailokyaṃ nāśayāmyekaḥ kṛtsnaṃ sthāvarajaṅgamam //
MBh, 3, 187, 37.1 yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 42.1 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 47.2 loke yacca bhaveccheṣam iha sthāvarajaṅgamam //
MBh, 3, 192, 11.2 sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca /
MBh, 3, 194, 8.3 ekārṇave tadā ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 202, 10.3 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam //
MBh, 3, 268, 6.1 puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ /
MBh, 4, 18, 17.2 saparvatavanā bhīma sahasthāvarajaṅgamā //
MBh, 5, 12, 29.1 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam /
MBh, 5, 60, 12.1 cetanācetanasyāsya jaṅgamasthāvarasya ca /
MBh, 5, 66, 13.1 kālasya ca hi mṛtyośca jaṅgamasthāvarasya ca /
MBh, 5, 149, 56.1 kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ /
MBh, 5, 195, 11.1 sāmarān api lokāṃstrīn sahasthāvarajaṅgamān /
MBh, 6, 5, 10.1 dvividhānīha bhūtāni trasāni sthāvarāṇi ca /
MBh, 6, 5, 17.1 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ /
MBh, 6, 5, 21.1 yasya bhūmistasya sarvaṃ jagat sthāvarajaṅgamam /
MBh, 6, BhaGī 13, 26.1 yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam /
MBh, 7, 53, 36.1 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 7, 86, 31.1 jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge /
MBh, 7, 124, 12.1 tvatprasādāddhṛṣīkeśa jagat sthāvarajaṅgamam /
MBh, 7, 172, 77.2 nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā //
MBh, 8, 40, 114.1 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā /
MBh, 9, 37, 35.1 tatastasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 10, 17, 18.1 tatastābhyo dadāvannam oṣadhīḥ sthāvarāṇi ca /
MBh, 11, 7, 6.2 carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ //
MBh, 11, 8, 38.2 kṛtāntasya hi bhūtena sthāvareṇa trasena ca //
MBh, 12, 9, 19.2 ṛjuḥ praṇihito gacchaṃstrasasthāvaravarjakaḥ //
MBh, 12, 10, 6.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
MBh, 12, 13, 9.1 labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām /
MBh, 12, 15, 22.2 prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat //
MBh, 12, 122, 49.3 sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam //
MBh, 12, 155, 11.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 160, 20.2 jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam //
MBh, 12, 169, 22.2 anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ //
MBh, 12, 172, 15.1 jaṅgamasthāvarāṇāṃ ca bhūtānām asurādhipa /
MBh, 12, 175, 1.2 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam /
MBh, 12, 177, 5.1 ityetaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam /
MBh, 12, 177, 6.2 pañcabhir yadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ /
MBh, 12, 177, 6.3 sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ //
MBh, 12, 180, 9.1 jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca /
MBh, 12, 181, 9.1 jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ /
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 200, 30.1 buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān /
MBh, 12, 202, 23.2 sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam //
MBh, 12, 204, 1.2 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 224, 32.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 224, 46.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
MBh, 12, 224, 64.2 saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ //
MBh, 12, 225, 2.1 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā /
MBh, 12, 229, 12.1 sthāvarebhyo viśiṣṭāni jaṅgamānyupalakṣayet /
MBh, 12, 230, 17.2 vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca //
MBh, 12, 231, 32.2 īśaḥ sarvasya bhūtasya sthāvarasya carasya ca //
MBh, 12, 232, 9.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 239, 5.1 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam /
MBh, 12, 249, 6.3 mā prajāḥ sthāvaraṃ vai ca jaṅgamaṃ ca vinīnaśaḥ //
MBh, 12, 249, 7.2 sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham //
MBh, 12, 249, 12.1 tvadbhavaṃ hi jagannātha jagat sthāvarajaṅgamam /
MBh, 12, 253, 6.1 na mayā sadṛśo 'stīha loke sthāvarajaṅgame /
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 267, 3.1 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam /
MBh, 12, 271, 19.2 sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 311, 17.2 jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat //
MBh, 12, 320, 24.2 pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam //
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 326, 37.2 yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 40.1 mattaḥ sarvaṃ sambhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 66.3 kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 326, 70.1 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca /
MBh, 12, 328, 12.2 yo 'sau yonir hi sarvasya sthāvarasya carasya ca //
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 335, 66.2 nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 336, 30.2 asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 13, 1, 46.1 jaṅgamāḥ sthāvarāścaiva divi vā yadi vā bhuvi /
MBh, 13, 14, 184.1 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam /
MBh, 13, 15, 26.1 sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 32.1 tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 17, 148.2 sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ //
MBh, 13, 26, 24.2 trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet //
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 65, 19.1 tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca /
MBh, 13, 70, 23.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 78, 4.1 tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 79, 15.1 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam /
MBh, 13, 99, 8.2 sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam //
MBh, 13, 99, 23.1 sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ /
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 126, 27.1 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 138, 15.2 yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram //
MBh, 13, 143, 36.2 sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca viśvākhyātād viṣṇum enaṃ pratīhi //
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 143, 41.1 śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca viṣvaksenāt sarvam etat pratīhi /
MBh, 13, 145, 5.2 śaṃkarastvasṛjat tāta prajāḥ sthāvarajaṅgamāḥ //
MBh, 13, 146, 11.2 sthāvaraṃ jaṅgamaṃ caiva bahurūpastataḥ smṛtaḥ //
MBh, 14, 13, 6.1 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām /
MBh, 14, 13, 14.2 sthāvareṣviva śāntātmā tasya prādurbhavāmyaham //
MBh, 14, 18, 24.2 trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam //
MBh, 14, 18, 27.2 sthāvarāṇi ca bhūtāni ityeṣā paurvikī śrutiḥ //
MBh, 14, 21, 11.1 sthāvaraṃ jaṅgamaṃ caiva viddhyubhe manasī mama /
MBh, 14, 21, 11.2 sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 33, 3.1 ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha /
MBh, 14, 35, 7.3 kuto jātāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 14, 35, 22.2 satyād bhūtāni jātāni sthāvarāṇi carāṇi ca /
MBh, 14, 36, 23.1 sthāvarāṇi ca bhūtāni paśavo vāhanāni ca /
MBh, 14, 39, 17.1 sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ /
MBh, 14, 42, 5.1 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame /
MBh, 14, 44, 10.1 sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ /
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
MBh, 14, 46, 38.2 samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca //
MBh, 14, 49, 39.1 pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā /
MBh, 14, 50, 7.1 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam /
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 50, 19.2 yāni cānyāni bhūtāni trasāni sthāvarāṇi ca //
MBh, 14, 51, 11.1 pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam /
MBh, 14, 80, 17.1 śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 94, 18.2 jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata //
MBh, 16, 9, 27.1 trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam /
Manusmṛti
ManuS, 1, 40.2 sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham //
ManuS, 1, 41.2 yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam //
ManuS, 1, 46.1 udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ /
ManuS, 5, 28.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
ManuS, 7, 15.1 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
ManuS, 9, 262.1 evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ /
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
ManuS, 12, 42.1 sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ /
Rāmāyaṇa
Rām, Ay, 8, 19.2 saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api //
Rām, Yu, 70, 15.1 bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam /
Rām, Yu, 70, 16.1 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham /
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Rām, Utt, 72, 9.1 sarvasattvāni yānīha sthāvarāṇi carāṇi ca /
Rām, Utt, 88, 18.1 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ /
Rām, Utt, 100, 23.1 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca /
Śvetāśvataropaniṣad
ŚvetU, 3, 18.2 vaśī sarvasya lokasya sthāvarasya carasya ca //
Agnipurāṇa
AgniPur, 20, 3.1 mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 79.1 pānabhojanasaṃyuktaṃ dadyād vā sthāvaraṃ viṣam /
AHS, Utt., 35, 3.1 huṃkṛto brahmaṇā mūrtī tataḥ sthāvarajaṅgame /
AHS, Utt., 35, 5.2 sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam akṛtrimam //
AHS, Utt., 35, 11.1 sthāvarasyopayuktasya vege pūrve prajāyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 13.2 taruprāsādaśailādīn sthāvarān api jaṅgamān //
BKŚS, 13, 40.1 kadācid ardharātre 'haṃ sthāvarākārajaṅgame /
Divyāvadāna
Divyāv, 18, 334.1 sthāvarāvṛttiprajñaptāḥ stūpadāsā dattāḥ //
Harivaṃśa
HV, 5, 26.2 sthāvarāṇi ca bhūtāni jaṃgamāni ca sarvaśaḥ //
HV, 23, 164.3 bhūtānīva mahārāja pañca sthāvarajaṅgamam //
Kirātārjunīya
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kumārasaṃbhava
KumSaṃ, 1, 23.2 śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva //
KumSaṃ, 6, 58.1 jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam /
KumSaṃ, 6, 67.1 sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te /
KumSaṃ, 6, 73.1 kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam /
KumSaṃ, 6, 80.1 yāvad etāni bhūtāni sthāvarāṇi carāṇi ca /
Kātyāyanasmṛti
KātySmṛ, 1, 128.2 sthāvareṣu vivādeṣu daśaitāni niveśayet //
KātySmṛ, 1, 240.1 sthāvareṣu vivādeṣu divyāni paridhārayet /
KātySmṛ, 1, 311.1 sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
KātySmṛ, 1, 389.2 catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca //
KātySmṛ, 1, 516.2 jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
KātySmṛ, 1, 737.2 sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā //
KātySmṛ, 1, 856.1 vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ /
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
Kūrmapurāṇa
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
KūPur, 1, 6, 2.1 ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame /
KūPur, 1, 7, 15.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
KūPur, 1, 7, 59.2 tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca //
KūPur, 1, 7, 60.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
KūPur, 1, 8, 1.2 evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
KūPur, 1, 25, 64.1 purā caikārṇave ghore naṣṭe sthāvarajaṅgame /
KūPur, 1, 41, 10.3 sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ //
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 6, 42.1 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
KūPur, 2, 38, 5.3 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca //
KūPur, 2, 43, 23.1 tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā /
KūPur, 2, 43, 46.1 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
Liṅgapurāṇa
LiPur, 1, 4, 58.2 rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame //
LiPur, 1, 9, 60.1 brahmādyaṃ sthāvarāntaṃ ca hastāmalakavadbhavet /
LiPur, 1, 31, 41.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sthāvaraṃ jaṅgamaṃ ca yat //
LiPur, 1, 32, 12.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 34, 2.2 asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam //
LiPur, 1, 34, 6.2 agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam //
LiPur, 1, 47, 16.1 rudrakṣetre mṛtāścaiva jaṅgamāḥ sthāvarās tathā /
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 59, 23.2 sthāvarā jaṅgamāścaiva vāpīkulyādikā apaḥ //
LiPur, 1, 63, 43.1 pratiṣṭhitāsu sarvāsu carāsu sthāvarāsu ca /
LiPur, 1, 65, 167.1 sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ /
LiPur, 1, 70, 116.1 ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame /
LiPur, 1, 70, 159.1 sthāvareṣu viparyāsas tiryagyoniṣu śaktitaḥ /
LiPur, 1, 70, 165.2 mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ //
LiPur, 1, 70, 250.2 tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 70, 261.2 evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca //
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 82, 55.2 mama pāpaṃ vyapohantu viṣaṃ sthāvarajaṅgamam //
LiPur, 1, 85, 7.1 pralaye samanuprāpte naṣṭe sthāvarajaṅgame /
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 88, 68.2 sthāvaratve punaḥ prāpte yāvad unmilate janaḥ //
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 1, 88, 71.2 brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ //
LiPur, 1, 91, 37.2 same 'tisthāvare deśe vivikte jantuvarjite //
LiPur, 2, 9, 11.2 brahmādyāḥ sthāvarāntāśca devadevasya dhīmataḥ //
LiPur, 2, 14, 31.1 pañcabrahmātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
LiPur, 2, 55, 13.2 vilīnāvayavaṃ sarvaṃ jagatsthāvarajaṅgamam //
Matsyapurāṇa
MPur, 1, 15.1 bhūtagrāmasya sarvasya sthāvarasya carasya ca /
MPur, 1, 33.1 tato layānte sarvasya sthāvarasya carasya ca /
MPur, 10, 14.2 sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca //
MPur, 37, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MPur, 44, 5.2 sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara /
MPur, 44, 6.2 na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca /
MPur, 44, 8.1 āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān /
MPur, 44, 9.3 tato dadāha samprāptān sthāvarān sarvameva ca //
MPur, 51, 4.1 śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ /
MPur, 67, 17.1 trailokye yāni bhūtāni sthāvarāṇi carāṇi ca /
MPur, 111, 3.1 brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 118, 60.1 tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā /
MPur, 125, 30.1 dahyamāneṣu teṣveva jaṅgamasthāvareṣu ca /
MPur, 141, 73.2 paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ //
MPur, 143, 16.2 jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate //
MPur, 146, 19.2 tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām //
MPur, 154, 181.2 ātmano na vināśo'sti sthāvarānte'pi bhūdhara //
MPur, 154, 183.1 brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ /
MPur, 154, 433.1 nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 162, 9.2 sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca //
MPur, 164, 10.1 kathamekārṇave śūnye naṣṭasthāvarajaṅgame /
Nāradasmṛti
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 1, 119.1 ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā /
NāSmṛ, 2, 8, 2.1 loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā /
NāSmṛ, 2, 8, 4.2 sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 83.1 yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca /
PABh zu PāśupSūtra, 2, 23, 9.0 tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam //
Saṃvitsiddhi
SaṃSi, 1, 29.1 vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam /
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 28.2 tāstu dvividhāḥ sthāvarā jaṅgamāś ca //
Su, Sū., 1, 29.1 tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti /
Su, Sū., 1, 31.1 tatra sthāvarebhyas tvakpattrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ //
Su, Sū., 45, 129.1 yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ /
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Ka., 2, 3.1 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Su, Ka., 2, 34.1 sthāvarasyopayuktasya vege tu prathame nṛṇām /
Su, Ka., 3, 22.2 vinyastavān sa bhūteṣu sthāvareṣu careṣu ca //
Su, Ka., 5, 65.1 eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 44.2, 1.5 paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam /
SKBh zu SāṃKār, 53.2, 1.2 paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyevaṃ pañcavidhas tairaścaḥ /
SKBh zu SāṃKār, 54.2, 1.4 tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥ sargas tamasādhikyena vyāptaḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.16 tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam /
Viṣṇupurāṇa
ViPur, 1, 5, 21.2 mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ //
ViPur, 1, 5, 29.1 sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ /
ViPur, 1, 7, 2.2 devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 13, 44.2 sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
ViPur, 1, 14, 24.2 yonibhūtam aśeṣasya sthāvarasya carasya ca //
ViPur, 1, 19, 48.1 etad vijānatā sarvaṃ jagat sthāvarajaṅgamam /
ViPur, 1, 19, 68.1 pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsṛpāḥ /
ViPur, 1, 22, 37.1 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam /
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
ViPur, 5, 20, 89.1 yasminpratiṣṭhitaṃ sarvaṃ jagatsthāvarajaṅgamam /
ViPur, 6, 3, 40.1 andhakārīkṛte loke naṣṭe sthāvarajaṅgame /
ViPur, 6, 7, 50.2 karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ //
ViPur, 6, 7, 64.1 aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā /
Viṣṇusmṛti
ViSmṛ, 6, 8.1 na sthāvaram ādhim ṛte vacanāt //
ViSmṛ, 6, 9.1 gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt //
ViSmṛ, 23, 46.1 jalāśayeṣvathālpeṣu sthāvareṣu vasuṃdhare /
ViSmṛ, 44, 2.1 atipātakināṃ paryāyeṇa sarvāḥ sthāvarayonayaḥ //
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
Yājñavalkyasmṛti
YāSmṛ, 2, 176.1 pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ /
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
YāSmṛ, 3, 136.2 hiṃsakaś cāvidhānena sthāvareṣv abhijāyate //
Bhāratamañjarī
BhāMañj, 13, 113.1 na kaściddṛśyate 'tyetuṃ sthāvareṣu careṣu ca /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 23.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
DhanvNigh, Candanādivarga, 141.1 himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam /
Garuḍapurāṇa
GarPur, 1, 4, 16.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
GarPur, 1, 4, 19.2 sthāvarāntāḥ surādyāstu prajā rudra caturvidhāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Narmamālā
KṣNarm, 1, 21.1 kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
KṣNarm, 2, 133.2 tadgṛhe kalayanto 'ntastasya sthāvaraviplavam //
KṣNarm, 2, 134.1 saṃharanti sadā lokānye sasthāvarajaṅgamān /
Rasamañjarī
RMañj, 6, 286.1 kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /
Rasaratnākara
RRĀ, R.kh., 10, 58.2 sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham //
Rasendracintāmaṇi
RCint, 7, 92.2 naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
Rasendracūḍāmaṇi
RCūM, 8, 28.1 dravyaiśca sthāvarair upasparśagandharasānvitaiḥ /
Rasārṇava
RArṇ, 5, 21.1 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
RArṇ, 18, 170.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
RArṇ, 18, 228.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
Rājanighaṇṭu
RājNigh, 2, 30.1 strīpuṃnapuṃsakatvena traividhyaṃ sthāvareṣv api /
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, Pipp., 224.1 sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau /
RājNigh, Pipp., 240.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
RājNigh, 13, 216.1 sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
Skandapurāṇa
SkPur, 5, 22.2 asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur, 11, 29.1 etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
Tantrasāra
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 1, 135.1 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
TĀ, 8, 214.1 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
TĀ, 20, 7.2 yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet //
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
Ānandakanda
ĀK, 1, 6, 129.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame //
ĀK, 1, 12, 6.2 sthāvaraṃ māmakaṃ rūpaṃ viddhi taṃ surasevitam //
ĀK, 1, 22, 79.1 pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam /
ĀK, 2, 1, 258.2 aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 3.0 jagataḥ sthāvarajaṅgamasya //
ĀVDīp zu Ca, Sū., 6, 7, 7.0 jagati sthāvarajaṅgame //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Śār., 1, 64.2, 6.0 bhūtānāṃ sthāvarajaṅgamānāṃ prakṛtir bhūtaprakṛtiḥ //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 2.0 grāhyāṇāṃ sthāvarāṇāṃ ca saṃdhānaṃ paripoṣaṇam //
Dhanurveda
DhanV, 1, 52.2 tasyāstatra guṇaḥ kāryaḥ pavitraḥ sthāvaro dṛḍhaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 47.1 sthāvarānteṣu yat sattvaṃ tad ākṛṣya maheśvaraḥ /
Haribhaktivilāsa
HBhVil, 5, 214.2 surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api //
Rasārṇavakalpa
RAK, 1, 458.2 dehasthā harate devi viṣaṃ sthāvarajaṅgamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.2 kalpakṣaye 'pi lokasya sthāvarasyetarasya ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.2 pralaye samanuprāpte naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.1 tasminmahārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, 7, 1.2 punarekārṇave ghore naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 7, 14.1 catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam /
SkPur (Rkh), Revākhaṇḍa, 9, 1.3 sūryairādīpite loke jaṅgame sthāvare purā //
SkPur (Rkh), Revākhaṇḍa, 9, 18.2 jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 10, 36.1 anāvṛṣṭihate loke saṃśuṣke sthāvare care /
SkPur (Rkh), Revākhaṇḍa, 10, 51.2 devānte sthāvarānte ca saṃsāre cābhramankramāt //
SkPur (Rkh), Revākhaṇḍa, 11, 82.2 niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 21, 3.3 tārayetsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 34, 7.2 sarvaṃ vyāpya sthitaṃ paśya sthāvaraṃ jaṅgamaṃ ca mām //
SkPur (Rkh), Revākhaṇḍa, 40, 9.1 yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 42, 24.1 yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 42, 27.1 tena śabdena vitrastāḥ sthāvarā jaṅgamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 43, 28.1 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 56, 100.1 satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 95, 4.1 samaṃ paśyati sarveṣu sthāvareṣu careṣu ca /
SkPur (Rkh), Revākhaṇḍa, 108, 3.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 133, 5.2 sthāvare jaṅgame sarve bhūtagrāme caturvidhe //
SkPur (Rkh), Revākhaṇḍa, 192, 65.2 paramātmā samastasya sthāvarasya carasya ca //
Sātvatatantra
SātT, 8, 15.2 te śocyā sthāvarādīnām apy ekaśaraṇā yadi //
SātT, 9, 42.2 praviṣṭa īyate nānārūpaiḥ sthāvarajaṅgamaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //
Yogaratnākara
YRā, Dh., 347.2 tatsṛṣṭajalapānena sthāvaraṃ cāti jaṅgamam //