Occurrences

Cakra (?) on Suśr
Gopathabrāhmaṇa
Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 29, 22.0 adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ sambhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 3.0 tasyā utsargaḥ sthāvarodake śucau vā devatāyatane //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Arthaśāstra
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
Carakasaṃhitā
Ca, Sū., 13, 9.2 snehānāṃ dvividhā saumya yoniḥ sthāvarajaṅgamā //
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Vim., 8, 150.3 snehastu dvividhaḥ sthāvarātmakaḥ jaṅgamātmakaśca /
Ca, Vim., 8, 150.4 tatra sthāvarātmakaḥ snehastailamatailaṃ ca /
Mahābhārata
MBh, 1, 1, 37.1 yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 83, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 3, 160, 34.1 vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān /
MBh, 3, 161, 9.1 yam āsthitaḥ sthāvarajaṅgamāni vibhāvasur bhāvayate 'mitaujāḥ /
MBh, 3, 185, 26.1 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam /
MBh, 3, 186, 9.1 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 77.1 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 109.1 yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 186, 124.2 yakṣagandharvanāgāśca jagat sthāvarajaṅgamam //
MBh, 3, 187, 32.3 trailokyaṃ nāśayāmyekaḥ kṛtsnaṃ sthāvarajaṅgamam //
MBh, 3, 187, 37.1 yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 42.1 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 47.2 loke yacca bhaveccheṣam iha sthāvarajaṅgamam //
MBh, 3, 194, 8.3 ekārṇave tadā ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 202, 10.3 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam //
MBh, 3, 268, 6.1 puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ /
MBh, 4, 18, 17.2 saparvatavanā bhīma sahasthāvarajaṅgamā //
MBh, 5, 12, 29.1 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam /
MBh, 5, 149, 56.1 kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ /
MBh, 5, 195, 11.1 sāmarān api lokāṃstrīn sahasthāvarajaṅgamān /
MBh, 6, 5, 21.1 yasya bhūmistasya sarvaṃ jagat sthāvarajaṅgamam /
MBh, 6, BhaGī 13, 26.1 yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam /
MBh, 7, 124, 12.1 tvatprasādāddhṛṣīkeśa jagat sthāvarajaṅgamam /
MBh, 12, 9, 19.2 ṛjuḥ praṇihito gacchaṃstrasasthāvaravarjakaḥ //
MBh, 12, 13, 9.1 labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām /
MBh, 12, 160, 20.2 jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam //
MBh, 12, 169, 22.2 anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ //
MBh, 12, 175, 1.2 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam /
MBh, 12, 177, 5.1 ityetaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam /
MBh, 12, 177, 6.2 pañcabhir yadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ /
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 200, 30.1 buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān /
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 224, 32.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 224, 46.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
MBh, 12, 232, 9.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 239, 5.1 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam /
MBh, 12, 249, 12.1 tvadbhavaṃ hi jagannātha jagat sthāvarajaṅgamam /
MBh, 12, 253, 6.1 na mayā sadṛśo 'stīha loke sthāvarajaṅgame /
MBh, 12, 267, 3.1 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam /
MBh, 12, 320, 24.2 pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam //
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 326, 37.2 yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 40.1 mattaḥ sarvaṃ sambhavati jagat sthāvarajaṅgamam /
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 335, 66.2 nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 336, 30.2 asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 13, 14, 184.1 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam /
MBh, 13, 79, 15.1 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam /
MBh, 13, 145, 5.2 śaṃkarastvasṛjat tāta prajāḥ sthāvarajaṅgamāḥ //
MBh, 14, 13, 6.1 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām /
MBh, 14, 18, 24.2 trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 42, 5.1 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame /
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
MBh, 14, 49, 39.1 pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā /
MBh, 14, 50, 7.1 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam /
MBh, 14, 51, 11.1 pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam /
MBh, 16, 9, 27.1 trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam /
Manusmṛti
ManuS, 1, 41.2 yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam //
ManuS, 9, 262.1 evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ /
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
Rāmāyaṇa
Rām, Utt, 88, 18.1 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 3.1 huṃkṛto brahmaṇā mūrtī tataḥ sthāvarajaṅgame /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 40.1 kadācid ardharātre 'haṃ sthāvarākārajaṅgame /
Divyāvadāna
Divyāv, 18, 334.1 sthāvarāvṛttiprajñaptāḥ stūpadāsā dattāḥ //
Harivaṃśa
HV, 23, 164.3 bhūtānīva mahārāja pañca sthāvarajaṅgamam //
Kirātārjunīya
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kumārasaṃbhava
KumSaṃ, 1, 23.2 śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva //
KumSaṃ, 6, 67.1 sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te /
Kūrmapurāṇa
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
KūPur, 1, 6, 2.1 ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame /
KūPur, 1, 7, 60.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
KūPur, 1, 25, 64.1 purā caikārṇave ghore naṣṭe sthāvarajaṅgame /
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 43, 46.1 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
Liṅgapurāṇa
LiPur, 1, 4, 58.2 rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame //
LiPur, 1, 9, 60.1 brahmādyaṃ sthāvarāntaṃ ca hastāmalakavadbhavet /
LiPur, 1, 34, 2.2 asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam //
LiPur, 1, 34, 6.2 agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam //
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 70, 116.1 ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame /
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 82, 55.2 mama pāpaṃ vyapohantu viṣaṃ sthāvarajaṅgamam //
LiPur, 1, 85, 7.1 pralaye samanuprāpte naṣṭe sthāvarajaṅgame /
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 88, 68.2 sthāvaratve punaḥ prāpte yāvad unmilate janaḥ //
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 2, 9, 11.2 brahmādyāḥ sthāvarāntāśca devadevasya dhīmataḥ //
LiPur, 2, 14, 31.1 pañcabrahmātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
LiPur, 2, 55, 13.2 vilīnāvayavaṃ sarvaṃ jagatsthāvarajaṅgamam //
Matsyapurāṇa
MPur, 37, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MPur, 141, 73.2 paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ //
MPur, 146, 19.2 tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām //
MPur, 154, 181.2 ātmano na vināśo'sti sthāvarānte'pi bhūdhara //
MPur, 154, 183.1 brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ /
MPur, 164, 10.1 kathamekārṇave śūnye naṣṭasthāvarajaṅgame /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 9.0 tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam //
Saṃvitsiddhi
SaṃSi, 1, 29.1 vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam /
Suśrutasaṃhitā
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 5, 65.1 eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 44.2, 1.5 paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam /
SKBh zu SāṃKār, 54.2, 1.4 tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥ sargas tamasādhikyena vyāptaḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.16 tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam /
Viṣṇupurāṇa
ViPur, 1, 5, 29.1 sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ /
ViPur, 1, 7, 2.2 devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
ViPur, 1, 19, 48.1 etad vijānatā sarvaṃ jagat sthāvarajaṅgamam /
ViPur, 1, 22, 37.1 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam /
ViPur, 5, 20, 89.1 yasminpratiṣṭhitaṃ sarvaṃ jagatsthāvarajaṅgamam /
ViPur, 6, 3, 40.1 andhakārīkṛte loke naṣṭe sthāvarajaṅgame /
Viṣṇusmṛti
ViSmṛ, 44, 2.1 atipātakināṃ paryāyeṇa sarvāḥ sthāvarayonayaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 23.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
DhanvNigh, Candanādivarga, 141.1 himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam /
Garuḍapurāṇa
GarPur, 1, 4, 19.2 sthāvarāntāḥ surādyāstu prajā rudra caturvidhāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Narmamālā
KṣNarm, 1, 21.1 kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
KṣNarm, 2, 133.2 tadgṛhe kalayanto 'ntastasya sthāvaraviplavam //
KṣNarm, 2, 134.1 saṃharanti sadā lokānye sasthāvarajaṅgamān /
Rasamañjarī
RMañj, 6, 286.1 kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /
Rasārṇava
RArṇ, 5, 21.1 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
RArṇ, 18, 170.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
RArṇ, 18, 228.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
Rājanighaṇṭu
RājNigh, Pipp., 240.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
Skandapurāṇa
SkPur, 11, 29.1 etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
Tantrāloka
TĀ, 1, 135.1 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
TĀ, 8, 214.1 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
Ānandakanda
ĀK, 1, 6, 129.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame //
ĀK, 1, 22, 79.1 pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 3.0 jagataḥ sthāvarajaṅgamasya //
ĀVDīp zu Ca, Sū., 6, 7, 7.0 jagati sthāvarajaṅgame //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Śār., 1, 64.2, 6.0 bhūtānāṃ sthāvarajaṅgamānāṃ prakṛtir bhūtaprakṛtiḥ //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
Rasārṇavakalpa
RAK, 1, 458.2 dehasthā harate devi viṣaṃ sthāvarajaṅgamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.2 pralaye samanuprāpte naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.1 tasminmahārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, 7, 1.2 punarekārṇave ghore naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 7, 14.1 catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam /
SkPur (Rkh), Revākhaṇḍa, 9, 18.2 jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 10, 51.2 devānte sthāvarānte ca saṃsāre cābhramankramāt //
SkPur (Rkh), Revākhaṇḍa, 11, 82.2 niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 56, 100.1 satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 108, 3.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
Sātvatatantra
SātT, 8, 15.2 te śocyā sthāvarādīnām apy ekaśaraṇā yadi //
SātT, 9, 42.2 praviṣṭa īyate nānārūpaiḥ sthāvarajaṅgamaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //