Occurrences

Aitareyopaniṣad
Āpastambadharmasūtra
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 6.0 yadi ha rajaḥ sthāvaraṃ puruṣe bhoktavyam atha ceccalaṃ dānena nirdoṣo bhavati //
Ṛgvedakhilāni
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
Mahābhārata
MBh, 3, 81, 100.1 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 8, 40, 114.1 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā /
MBh, 9, 37, 35.1 tatastasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 12, 10, 6.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
MBh, 12, 15, 22.2 prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat //
MBh, 12, 122, 49.3 sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam //
MBh, 12, 202, 23.2 sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam //
MBh, 12, 249, 7.2 sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham //
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 311, 17.2 jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat //
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 13, 138, 15.2 yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram //
MBh, 13, 143, 36.2 sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca viśvākhyātād viṣṇum enaṃ pratīhi //
MBh, 13, 146, 11.2 sthāvaraṃ jaṅgamaṃ caiva bahurūpastataḥ smṛtaḥ //
MBh, 14, 21, 11.2 sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava //
Manusmṛti
ManuS, 5, 28.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
Rāmāyaṇa
Rām, Yu, 70, 16.1 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham /
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 5.2 sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam akṛtrimam //
Kumārasaṃbhava
KumSaṃ, 6, 58.1 jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam /
Kātyāyanasmṛti
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
Liṅgapurāṇa
LiPur, 1, 31, 41.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sthāvaraṃ jaṅgamaṃ ca yat //
Matsyapurāṇa
MPur, 111, 3.1 brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 154, 433.1 nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat /
Nāradasmṛti
NāSmṛ, 2, 8, 2.1 loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā /
Suśrutasaṃhitā
Su, Ka., 2, 3.1 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate /
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Viṣṇusmṛti
ViSmṛ, 6, 9.1 gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt //
Rasaratnākara
RRĀ, R.kh., 10, 58.2 sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham //
Rasendracintāmaṇi
RCint, 7, 92.2 naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
Rājanighaṇṭu
RājNigh, 13, 216.1 sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 40, 9.1 yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat /
Yogaratnākara
YRā, Dh., 347.2 tatsṛṣṭajalapānena sthāvaraṃ cāti jaṅgamam //