Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 42, 11.1 yāni bhūtāni santīha sthāvarāṇi carāṇi ca /
MBh, 3, 192, 11.2 sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca /
MBh, 6, 5, 10.1 dvividhānīha bhūtāni trasāni sthāvarāṇi ca /
MBh, 7, 53, 36.1 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 12, 155, 11.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 204, 1.2 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 12, 230, 17.2 vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca //
MBh, 12, 326, 70.1 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca /
MBh, 13, 15, 26.1 sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 32.1 tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 78, 4.1 tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 99, 8.2 sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam //
MBh, 13, 126, 27.1 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 35, 7.3 kuto jātāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 14, 35, 22.2 satyād bhūtāni jātāni sthāvarāṇi carāṇi ca /
MBh, 14, 36, 23.1 sthāvarāṇi ca bhūtāni paśavo vāhanāni ca /
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 50, 19.2 yāni cānyāni bhūtāni trasāni sthāvarāṇi ca //
MBh, 14, 80, 17.1 śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca /
Manusmṛti
ManuS, 7, 15.1 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
Rāmāyaṇa
Rām, Utt, 72, 9.1 sarvasattvāni yānīha sthāvarāṇi carāṇi ca /
Rām, Utt, 100, 23.1 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca /
Harivaṃśa
HV, 5, 26.2 sthāvarāṇi ca bhūtāni jaṃgamāni ca sarvaśaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 80.1 yāvad etāni bhūtāni sthāvarāṇi carāṇi ca /
Kūrmapurāṇa
KūPur, 1, 8, 1.2 evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
KūPur, 2, 6, 42.1 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
Liṅgapurāṇa
LiPur, 1, 32, 12.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 70, 261.2 evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca //
Matsyapurāṇa
MPur, 67, 17.1 trailokye yāni bhūtāni sthāvarāṇi carāṇi ca /
MPur, 162, 9.2 sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 53.2, 1.2 paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyevaṃ pañcavidhas tairaścaḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 13, 44.2 sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 24.1 yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca /