Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 34.1 tasmānmukto 'pyavacchedādavacchedāntarasthiteḥ /
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 79.1 sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
TĀ, 1, 107.2 sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ //
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
TĀ, 1, 205.2 tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ //
TĀ, 1, 240.2 malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim //
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 76.2 rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate //
TĀ, 3, 96.1 trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim /
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 141.2 svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ //
TĀ, 3, 144.2 spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ //
TĀ, 3, 148.2 ata eva visargasya haṃse yadvatsphuṭā sthitiḥ //
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 258.2 sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye //
TĀ, 3, 281.1 sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam /
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 76.1 kiṃtu tūṣṇīṃ sthitiryadvā kṛtyaṃ tadanuvartanam /
TĀ, 4, 120.2 yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau //
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 150.2 saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate //
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā yā kācideva sā //
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 5, 53.1 yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ /
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 82.2 veditā vedyaviśrānto vettā tvantarmukhasthitiḥ //
TĀ, 6, 117.2 udbhaviṣyattvamudbhūtiprārambho 'pyudbhavasthitiḥ //
TĀ, 6, 169.2 ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt //
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 6, 247.2 yāmalasthitiyoge tu rudraśaktyavibhāgitā //
TĀ, 7, 21.1 bhāgaṣoḍaśakasthityā sūkṣmaścāro 'bhilakṣyate /
TĀ, 7, 22.2 prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ //
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau //
TĀ, 7, 35.2 na ca jñānasamūho 'sti teṣāmayugapatsthiteḥ //
TĀ, 7, 69.2 dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ //
TĀ, 8, 14.2 tattvabhedavibhāgena svabhāvasthitilakṣaṇam //
TĀ, 8, 20.2 tadatra pārthive tattve kathyate bhuvanasthitiḥ //
TĀ, 8, 27.2 lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ //
TĀ, 8, 303.2 sthitivilayasargakarturguhābhagadvārapālasya //
TĀ, 8, 307.2 te 'nantāderjagataḥ sargasthitivilayakartāraḥ //
TĀ, 8, 319.2 parivartate sthitiḥ kila devo 'nantastu sarvathā madhye //
TĀ, 9, 39.2 ata eva tathābhānaparamārthatayā sthiteḥ //
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 12, 13.2 paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā //
TĀ, 12, 14.1 atra pūjājapādyeṣu bahirantardvayasthitau /
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 208.1 dvayormātṛkayostattvasthityā varṇakramaḥ purā /
TĀ, 16, 223.2 akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ //
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
TĀ, 16, 302.1 gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ /
TĀ, 17, 16.1 jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ /