Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 44.2 tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ //
Su, Sū., 21, 3.4 tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṃ śarīraṃ bhavati //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 1, 7.1 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam /
Su, Śār., 1, 15.3 niyataṃ tulyayonitvān nānyenānyam iti sthitiḥ //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 61.2 svabhāvaṃ prakṛtiṃ kṛtvā nakhakeśāviti sthitiḥ //
Su, Cik., 24, 120.2 sthitāvuttānaśayane viśeṣeṇaiva garhitam //
Su, Cik., 38, 19.2 natu bhuktavato deyamāsthāpanamiti sthitiḥ //
Su, Ka., 1, 16.2 āhārasthitayaścāpi bhavanti prāṇino yataḥ //
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /